पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

iandkisix. xn's...--.".-" Hirint. jprivintr" .................. - ...........................4 ..............------- शांकरभाष्य अध्याय ११ पश्यामि देवास्तव देव देहे सर्वांस्तथा भूतविशेषसंधान् । ब्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥ पश्यामि उपलभे हे देव तव देहे देवान् सर्वान हे देव : मैं आपके शरीरमें समस्त देवोंको, तथा तथा भूतविशेषसंघान् भूतविशेषाणां स्थावर- स्थावर-जंगमरूप नाना प्रकारकी विभक्त आकृतिवाले जङ्गमानां नानासंस्थान विशेषाणां संवा समस्त भूत-विशेषोंके समूहोंको एवं कमलासनपर भूतविशेषसंघाः तान् ! किं च ब्रह्माणं चतुर्मुखम् विराजमान अर्थात् पृथिवीरूप कमलमें सुमेरुरूप ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीष्म- कर्णिकापर बैठे हुए प्रजाके शासनकर्ता चतुर्मुख मध्ये मेरुकर्णिकासनस्थम् इत्यर्थः । ऋषीन् च ब्रह्माको. वसिष्टादि ऋषियोंको और वासुकि प्रभृति वसिष्ठादीन्, सर्वान् उरगान् च बासुकिप्रकृतीन् समस्त दिव्य अर्थात् देवलोकमें होनेवाले सर्पोको दिव्यान् दिवि भवान् ॥१५॥ देख रहा हूँ ॥१५॥ अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तबादि पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥ अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहव उद्राणि मैं आपको अनेकों भुजा,उदर,मुख और नेत्रोंवाला वक्त्राणि नेत्राणि च यस्य तब स त्वम् अर्थात् आपके जिस स्वरूपमें अनेकों भुजा, उदर, अनेकवाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्र- मुख और नेत्र हैं ऐसे रूपाला तथा सब ओरसे अनन्त नेत्रं पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् रूपवाला अर्थात् जिसके सर्वत्र अनन्त रूप हैं ऐसा, अनन्तानि रूपाणि अस्य इति अनन्तरूपः देख रहा हूँ। हे विश्वेश्वर ! हे विश्वरूप !! मैं तम् अनन्तरूपम् । न अन्तम् अन्तः अवसानं न : आपका न तो अन्त अर्थात् समाप्ति, न मध्य अर्थात् मध्यं मध्यं नाम द्वयोः कोट्योः अन्तरं न पुनः । आदि और अन्तके बीची अवस्था और न आदि ही तव आदिम् , तव देवस्य न अन्तं पश्यामि न मध्यं । देखता हूँ, अभिप्राय यह कि मुझे आप परमात्म- पश्यामि न पुनः आदि पश्यामि हे विश्वेश्वर देवका न अन्त दिखलायी देता है, न मध्य दीखता हे विश्वरूप ॥१६॥ है और न आपका आदि ही दिखलायी देता है ॥१६॥ । तथा- किंच--- किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतोदीप्तिमन्तम् । पश्यामि त्वां दुनिरीक्ष्यं समन्ताहीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ किरीटिनं किरीट नाम शिरोभूषणविशेषः । शिरके भूषणविशेषका नाम किरीट है, वह जिसके तद् यस्य अस्ति स किरीटी तं किरीटिन तथा शिरपर हो उसे किरीटी कहते हैं। जिसके पास गदा गदिनं गदा यस्य विद्यते इति गदी तं गदिनं ! हो वह गदी है । जिसके हाथमें चक्र हो वह चन्नी है।