पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२७०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२५४ श्रीमद्भगवद्गीता तथा चक्रिणं चक्रम् अस्य अस्ति इति चक्री तं इस प्रकार, मैं आपको किरीटी-किरीटयुक्त, गदी-- चक्रिण च तेजोराशिं तेजःपुजं सर्वतोदीप्तिमन्तं गदायुक्त, चक्री-चक्रयुक्त, तेजोराशि-तेजका समूह सर्वतो दीप्तिः यस्य अस्ति स सर्वतोदीप्तिमान् और सर्वतोदप्तिमान्-सव ओरसे दीप्तिशाली देख रहा तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुनिरीक्ष्यं दुःखेन हूँ। तथा आपको दुनिरीक्ष्य-जो कठिनतासे देखा जा निरीक्ष्यो दुनिरीक्ष्यः तं दुनिरीक्ष्य समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् सके ऐसा, एवं सब ओरसे प्रचलित अग्नि और अनलः च अः च अनलार्को दीप्तौ अनलाको सूर्यके समान प्रकाशमय और बुद्धि आदिसे जिसका दीप्तानलाकौं तयोः दीप्तानलार्कयोः द्युतिः इव ग्रहण न हो सके, ऐसा, अप्रमेयस्वरूप देखता हूँ, द्युतिः तेजो यस्य तव स त्वं दीप्तानलार्कद्युतिः प्रदीप्त यानी प्रकाशित अग्नि और अर्क यानी सूर्य तं त्वां दीप्तानलार्कद्युतिम् । अप्रमेयं न प्रमेयं इन दोनोंके समान जिसका प्रकाश-तेज हो उसका अप्रमेयम् अशक्यपरिच्छेदम् इत्यर्थः ॥१७॥ नाम 'दीप्तानलार्कश्रुति' है ॥१७॥ इत एव ते योगशक्तिदर्शनाद् अनुमिनोमि- इसीलिये अर्थात् आपकी योगशक्तिको देखकर ही मैं अनुमान करता हूँ--- त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । स्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥ त्वम् अक्षरं न क्षरति इति परमं ब्रह्म वेदितव्यं आप मुमुक्षु पुरुषोंद्वारा जाननेयोग्य परम- ज्ञातव्यं मुमुक्षुभिः, त्यम् अस्य विश्वस्य अक्षर अर्थात् जिसका कभी नाश न हो ऐसे परम- समस्तस्थ ब्रह्म परमात्मा हैं। आप ही इस समस्त जगत्के परम जगतः परं प्रकृष्टं निधानम्, निधीयते अस्मिन् उत्तम निधान हैं---जिसमें कोई बस्तु रक्खीजाय उसे इति निधानं पर आश्रय इत्यर्थः । निधान कहते हैं, सो आप इस संसारके परम आश्रय हैं। किं च त्वम् अव्ययो न तव व्ययो विद्यते इसके सिवा आप अविनाशी हैं अर्थात् आपका इति अव्ययः शाश्वतधर्मगोप्ता शश्वद् भवः कभी नाश नहीं होता, इसलिये आप नाशरहित शाश्वतो नित्यो धर्मः तस्य गोप्ता शाश्वतधर्म- हैं और सनातनधर्मके रक्षक हैं अर्थात् जो सदासे गोप्ता सनातनः चिरंतनः त्वं पुरुषः परो मतः है, ऐसे नित्यधर्मके आप रक्षक हैं और आप ही अभिप्रेतो मे मम ॥१८॥ सनातन परमपुरुष हैं-यह मेरा मत है ॥१८॥ तथा- किंच- अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं खतेजसा विश्वमिदं तपन्तम् ॥ १६ ॥