पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२७१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

PREPARATOPATNApri2-.::......." शांकरभाष्य अध्याय ११ अनादिमध्यान्तन आदि ब मध्वं च अन्त: (मैं) आपको आदि. मध्य और अन्तले रहित च न विद्यते यस्य सः अयम् अनादिमध्यान्तः तं अर्थात् जिसका आदि, मध्य और अन्त नहीं है, ऐसे त्वाम् अनादिमध्यान्तम्, अनन्तवीर्य न तव वीर्यस्ख रूपवाला और अनन्त वीर्य----अनन्त सामर्थ्य से युक्त अन्तः अस्ति इति अनन्तवीर्यः तं त्वाम् अनन्त- देखता हूँ, आपकी सामर्थ्यका अन्त नहीं है, इसलिये वीर्यम्, तथा अनन्तबाहुन अनन्ता याहयो यस्थ आप अनन्तवीर्य हैं तथा मैं आपको अनन्त भुजाओंसे तव स त्वम् अनन्तवाहुः तं त्वाम् अनन्तबाहुं युक्त, चन्द्रमा और सूर्यरूप नेत्रोंबाला, प्रज्वलित शशिसूर्यनेत्रं शशिमों नेत्रे यस्य तव स त्वं अग्निरूप मुम्लोंबाला, और अपने तेजसे इस जगतको शशिसूर्यनेत्रः तं त्वां शशिसूर्यनेत्रं चन्द्रादित्य- : तपायमान करते हुए देखता हूँ अर्थात् जिम रूपके नयनं पश्यामि, त्वां दीप्तहुताशवक्त्रं दीसः च असो अनन्त हाथ हों, चन्द्रमा और सूर्य ही जिसके नेत्र हों, हुताशः च स वक्त्रं यस्य तब स त्वं दीप्त- प्रज्वलित अग्नि ही जिसका मुख हो और जो अपने हुताशवक्त्रः तं त्वां दीप्तहुताशवक्त्रं स्वतेजसा तेजसे इस सारे विश्वको तपायमान करता हो, विश्वम् इदं तपन्तं तापयन्तम् ॥ १९ ॥ ऐसा रूप धारण किये आपको देख रहा हूँ॥१९॥

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमु तवेदं लोकत्रयं प्रव्यथितं महात्मन् ।। २० ॥ द्यावापृथिव्योः इदम् अन्तरं हि अन्तरिक्षं व्याप्त एकमात्र आप विश्वरूपधारी परमेश्वरसे ही यह त्वया एकेन विश्वरूपधरेण दिशः च सर्वा व्याप्ताः। स्वर्ग और पृथिवीके बीच का सारा आकाश और समस्त दिशाएँ भी परिपूर्ण हो रही हैं । दृष्ट्वा उपलभ्य अद्भुतं विसापक रूपम् इदं हे महात्मन् अर्थात् हे अक्षुद्र स्वभाववाले कृष्ण ! तव उग्रं क्रूरं लोकानां त्रयं लोकत्रयं प्रव्यथितं आपके इस अद्भुत-आश्चर्यजनक, भयंकर-- । भीतं प्रचलितं वा हे महात्मन् अक्षुद्र- क्रूर रूपको देखकर तीनों लोक व्यथित हो रहे हैं स्वभाव ॥ २० ॥ अर्थात् भयभीत या विचलित हो रहे हैं !! २०॥ : अथ अधुना पुरा 'यद्वा जयेम यदि वा नो अर्जुनके मनमें जो पहले ऐसा संशय था कि जयेयुः' इति अर्जुनस्य संशय आसीत् तन्निर्णयाय 'हम उनको जीतेंगे या वे हमको जीतेंगे ? उसका निर्णय करने के लिये 'मैं पाण्डवोंकी निश्चित पाण्डवजयम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो विजय दिखलाऊँगा' इस भावसे प्रवृत्त हुए भगवान् भगवान् तं पश्यन् आह किं च- अपना वैसा रूप दिखाने लगे, उस रूपको देखकर अर्जुन बोला- अमी हि त्वा सुरसंघा विशन्ति केचिद्रीताः प्राञ्जलयो गृणन्ति । वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥