पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२७४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि दाढ़ोंसे युक्त भयंकर-विकराल आकृतिबाले ते तव मुखानि दृष्ट्वा एव उपलभ्य कालानलसंनिभानि और कालाग्निके समान अर्थात् प्रलयकाल में प्रलयकाले लोकानां दाहक: अग्निः कालानल: लोकोंको भस्मीभूत करनेवाली जो कालाग्नि है. उसके समान आपके मुखोंको देखकर मैं इन तत्संनिभानि कालानलसदृशानि दृष्ट्वा इति । दिशाओंको पूर्व और पश्चिमके विवेकपूर्वक नहीं एतत् । दिशः पूर्वापरविवेकेन न जाने जानता हूँ अर्थात् मुझे दिग्भ्रम हो गया है । दिङ्मूढो जातः अस्मि, अतः न लभे च न इसीसे ( आपके स्वरूपका दर्शन करते हुए भी ) उपलभे च शर्म सुखम् अतः प्रसीद प्रसन्नो भव मुझे विश्राम--सुख नहीं मिल रहा है, सो हे देवेश ! हे देवेश जगन्निवास ॥ २५॥ हे जगन्निवास ! आप प्रसन्न होइये ॥ २५ ॥ येभ्यो मम पराजयाशङ्का आसीत् सा च जिन शूरवीरोंसे मुझे पहले पराजयकी आशंका अपगता यत:- थी, वह भी अब चली गयी क्योंकि- अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंधैः। भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥ अमी च त्वा धृतराष्ट्रस्य पुत्रा दुर्योधनप्रभृतयः ये दुर्योधन आदि धृतराष्ट्र के समस्त पुत्र त्वरमाणा विशन्ति इति व्यवहितेन सम्बन्धः। अवनिपालोंके दलोंसहित-अवनि यानी पृथिवीका सर्वे सह एव संहता अवनिपालसंधैः अवनि जो पालन करें उनका नाम अवनिपाल है। उनके दलों- पृथ्वीं पालयन्ति इति अवनिपालाः तेषां संवैः। सहित-इकट्ट होकर बड़े बेगसे आपके मुखोंमें प्रवेश किं च भीष्मो द्रोणः सूतपुत्रः कर्णः तथा असौ सह कर रहे हैं । यही नहीं, किन्तु भीष्म, द्रोण और यह अस्मदीयैः अपि धृष्टद्युम्नप्रभृतिभिः योधमुख्यैः | सूतपुत्र-कर्ण एवं हमारी ओरके भी धृष्टद्युम्नादि योधानां मुख्य प्रधानः सह ॥ २६ ॥ प्रधान योद्धाओंके सहित ( सब-के-सब )॥२६॥ तथा--- किंच- वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गः ॥ २७ ॥ वक्त्राणि मुखानि ते तव त्वरमाणाः त्वरायुक्ताः शीघ्रतासे बड़ी जल्दीके साथ आपके मुखोंमें सन्तो विशन्ति । किंविशिष्टानि मुखानि, , प्रवेश कर रहे हैं । किस प्रकारके मुखोंमें ? दंष्ट्राकरालानि भयानकानि भयंकराणि । दाढ़ोंवाले विकराल भयंकर मुखोंमें । किं च केचिद् मुखानि प्रविष्टानां मध्ये तथा उन मुखोंमें प्रविष्ट हुए पुरुषों में से विलग्ना दशनान्तरेषु दन्तान्तरेषु मांसम् इव भी कितने ही विचूर्णित मस्तकोंसहित दाँतोंके भक्षितं संदृश्यन्ते उपलभ्यन्ते चूर्णितैः चूर्णीकृतैः बीचमें भक्षण किये हुए मांसकी भाँति चिपके हुए उत्तमाङ्गैः शिरोभिः ॥ २७॥ दीख रहे हैं ॥२७॥

  • 'वक्त्राणि ते स्वरमाणा विशन्ति' इस अगले श्लोकके वाक्यांशसे इस वाक्यका सम्बन्ध है।