पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२७६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यत एवम् उग्रवभाव अतः- क्योंकि आए ऐसे उग्र स्वभाववाले हैं, इसलिये---- आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाय न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ आख्याहि कथय मे मा को भवान् उग्ररूपः! मुझे बतलाइये कि भयङ्कर आकारवाले आप क्रूराकारः । नमः अस्तु ते तुभ्यं हे देववर कौन हैं ? हे देववर अर्थात् देवोंमें प्रधान ! देवानां प्रधान प्रसीद प्रसादं कुरु । विज्ञातुं | आपको नमस्कार हो आप कृपा करें। सृष्टिके विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ आदिमें होनेवाले आप परमेश्वरको मैं भली प्रकार भवम् आयम् । न हि यस्मात् प्रजानामि तब जानना चाहता हूँ, क्योंकि मैं आपकी प्रवृत्ति त्वदीयां प्रवृत्ति चेष्टाम् ॥३१॥ अर्थात् चेष्टाको नहीं समझ रहा हूँ ॥ ३१ ॥ श्रीभगवानुवाच- श्रीभगवान् बोले- कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२॥ कालः अस्मि लोकक्षयकृत् लोकानां क्षयं मैं लोकोंका नाश करनेवाला बढ़ा हुआ काल करोति इति लोकक्षयकृत् प्रवृद्धो वृद्धिं गतः । हूँ। मैं जिसलिये बढ़ा हूँ बह सुन, इस समय मैं यदर्थ प्रवृद्धः तत् शृणु लोकान् समाहर्तुं संहर्तुम् लोकोंका संहार करनेके लिये प्रवृत्त हुआ हूँ, इससे इह अस्मिन् काले प्रवृत्तः । ऋते अपि विना | तेरे बिना भी ( अर्थात् तेरे युद्ध न करनेपर भी ) अपि त्वा त्यो न भविष्यन्ति भीष्मद्रोणकर्ण- | ये सब भीष्म, द्रोण और कर्ण प्रभृति शूरवीर योद्धा प्रभृतयः सर्वे येभ्यः तव आशङ्का ये अवस्थिताः लोग जिनसे तुझे आशंका हो रही है एवं जो प्रत्यनीकेषु अनीकम् अनीकं प्रति प्रत्यनीकेषु प्रतिपक्षियोंकी प्रत्येक सेनामें अलग-अलग डटे हुए प्रतिपक्षभूतेषु अनीकेषु योधा योद्धारः॥३२॥ | हैं-नहीं रहेंगे ॥३२॥ । यस्माद् एवम् क्योंकि ऐसा है-- तस्मात्त्वमुत्तिष्ठ यशो लभख जित्वा शत्रून्मुक्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥ तस्मात् त्वम् उत्तिष्ठ भीष्मद्रोणप्रभृतयः इसलिये तू खड़ा हो और 'देवोंसे भी न जीते अतिरथा अजेया देवैः अपि अर्जुनेन जिता जानेवाले भीष्म, द्रोण आदि महारथियोंको अर्जुनने इति यशो लभख केवलं पुण्यैः हि तर प्राप्यते । जीत लिया' ऐसे निर्मल यशको लाभ कर । ऐसा यश जित्वा शत्रून् दुर्योधनप्रभृतीन भुङ्क्व राज्यं | पुण्योंसे ही मिला करता है। दुर्योधनादि शत्रुओं- समृद्धम् असपत्नम् अकण्टकम् । ! को जीतकर समृद्धिसम्पन्न निष्कण्टक राज्य भोग ।