पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२७७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

Relamaaminimittangi AMRA TI शांकरभाष्य अध्याय ११ २६१ मया एव एते निहता निश्चयेन हताः प्राणैः ये सत्र (शूरवीर) मेरेद्वारा निःसन्देह पहले ही वियोजिताः पूर्वम् एव । निमित्तमात्रं भव त्वं हे मारे हुए हैं अर्थात् प्राणविहीन किये हुए हैं । हे नव्यसाचिन् ! त केवल निमित्तमात्र वन जा। बायें सव्यसाचिन् सव्येन वामेन अपि हस्तेन शराणां हाथसे भी बाण चलानेका अन्यास होने के कारण क्षेपात् सव्यसाची इति उच्यते अर्जुनः ॥३३॥ अर्जुन 'सव्यसाची कहलाता है ॥३३॥ द्रोणं च भीष्मं च जयद्रथं च कर्ण तथान्यानपि योधवीरान् । मया हतास्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥ द्रोणं च येषु येषु योधेषु अर्जुनस्य आशंका द्रोण आदि जिन-जिन शूरवीरोंसे अर्जुनको आशंका तान् तान् व्यपदिशति भगवान् मया हतान् थी (जिनके कारण पराजय होनेका डर था) इति । । उन-उनका नाम लेकर भगवान् कहते हैं कि 'तू मुझसे मारे हुओंको मार इत्यादि । तत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्का- उनमेंसे द्रोण और भीष्मसे भय होनेका कारण कारणं द्रोणो धनुर्वेदाचार्यों दिव्यास्त्रसम्पन्न प्रसिद्ध ही है । क्योंकि द्रोण तो धनुर्वेदके आचार्य आत्मनः च विशेषतो गुरुः गरिष्ठो भीष्मः दिव्य अस्त्रोंसे युक्त और विशेषरूपसे अपने सर्वोत्तम गुरु हैं तथा भीष्म सबसे बड़े स्वेच्छा-मृत्यु और दिव्य खच्छन्दमृत्युः दिव्यास्त्रसम्पन्नः च परशुरामेण अस्त्रों से सम्पन्न हैं जो कि परशुरामजीके साथ द्वन्द्व द्वन्द्वयुद्धम् अगमत् न च पराजितः। युद्ध करने पर भी उनसे पराजित नहीं हुए। तथा जयद्रथो यस्य पिता तपः चरति वैसा ही जयद्रथ भी है जिसका पिता इस उद्देश्यसे मम पुत्रस्य शिरो भूमौ पातयिष्यति यः तस्य तप कर रहा है कि 'जो कोई मेरे पुत्रका शिर अपि शिरः पतिष्यति इति । भूमिपर गिरावेगा, उसका भी शिर गिर जायगा ।' कर्णः अपि वासवदत्तया शक्त्या तु कर्ण भी (बड़ा शूरवीर है ) क्योंकि वह इन्द्रद्वारा अमोघया सम्पन्नः सूर्यपुत्रः कानीनो यतः अतः दी हुई अमोघ शक्तिसे युक्त है और कन्यासे जन्मा हुआ सूर्यका पुत्र है, इसलिये उसके नामका भी तनाम्ना एव निर्देशः। निर्देश किया गया है। मया हतान् त्वं जहि निमित्तमात्रेण मा व्यथिष्टाः ( अभिप्राय यह कि द्रोण, भीष्म, जयद्रथ और कर्ण, तथा अन्यान्य शूरवीर योद्धा) जो कि तेभ्यो भयं मा कार्षीः । युध्यस्व जेतासि | मेरेद्वारा मारे हुए हैं, उनको तू निमित्तमात्रसे मार, दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥३४॥ उनसे भय मत कर। युद्ध कर, तू संग्राममें दुर्योधनादि शत्रुओंको जीतेगा ॥३४॥