पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२७८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२६२ श्रीमद्भगवद्गीता बोला। संजय उवाच- संजय बोला- एतच्छुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्दं भीतभीतः प्रणम्य ॥ ३५ ॥ एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः केशबके इन--उपर्युक्त वचनोंको सुनकर सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा भूयः अर्जुन काँपता हुआ हाथ जोड़कर नमस्कार करके फिर श्रीकृष्णसे इस प्रकार गद्गद वाणीसे पुनः एव आह उक्तवान् कृष्णं सगद्गदम् । भयाविष्टस्य दुःखाभिधातात् स्नेहाविष्टस्य जब दुःख प्राप्त होने के कारण भयभीत पुरुषके च हर्षोद्भवाद् अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा | और हर्षोत्पत्तिके कारण स्नेहयुक्त पुरुषके नेत्र कण्ठावरोधः ततः च वाचः अपाटवं मन्दशब्द- आँसुओंसे परिपूर्ण हो जाते हैं और कण्ठ कफसे रुक जाता है, उस समय जो वाणीमें अपटुता और त्वं यत् स गद्गदः तेन सह वर्तते इति सगद्गदं शव्दमें मन्दता हो जाती है, उसका नाम गद्गद वचनम् आह इति । वचनक्रियाविशेषणम् एतत् । है, जो उससे युक्त थे ऐसे सगद्गद वचन बोला । भीतभीतः. पुनः पुनः भयाविष्टचेताः सन् | यहाँ 'सगद्गद' शब्द बोलनारूप क्रियाका विशेषण है। इस प्रकार भयभीत-भयसे बारंबार प्रणम्य प्रही भूत्वा आह इति व्यवहितेन विह्वलचित्त हुआ प्रणाम करके अत्यन्त नम्र सम्बन्धः। होकर बोला। अत्र अवसरे संजयवचनं साभिप्रायम् । यहाँपर संजयके वचन इस गूढ़ अभिप्रायसे भरे द्रोणादिषु अर्जुनेन निहतेषु अजेयेषु । हुए हैं कि, द्रोणादि चार अजेय शूरवीरोंका चतुर्पु निराश्रयो दुर्योधनो निहत एव इति अर्जुनके द्वारा नाश हो जानेपर आश्रयरहित दुर्योधन मत्वा धृतराष्ट्रो जयं प्रति निराशः सन् सन्धि तो मरा हुआ ही है, ऐसा मानकर विजयसे निराश करिष्यति ततः शान्तिः उभयेषां भविष्यति । हुआ धृतराष्ट्र सन्धि कर लेगा और उससे दोनों इति । तद् अपि न अश्रौषीद् धृतराष्ट्रो | पक्षवालोंकी शान्ति हो जायगी । परन्तु भात्रीके वशमें भवितव्यवशात् ॥३५॥ | होकर धृतराष्ट्रने ऐसे वचन भी नहीं सुने ॥३५|| अर्जुन उवाच- । अर्जुन बोला--- स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥ ३६ ॥ स्थाने युक्तं किं तत्, तव प्रकीर्त्या त्व- यह उचित ही है । वह क्या ? कि. हे न्माहात्म्यकीर्तनेन श्रुतेन हे हृषीकेश यद् जगत् हृषीकेश ! आपकी कीर्तिसे अर्थात् आपकी महिमाका कीर्तन और श्रवण करनेसे जो जगत् हर्षित हो प्रहृण्यति प्रहर्षम् उपैति तत् स्थाने युक्तम् इत्यर्थः । रहा है सो उचित ही है।