पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२८४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२६८ श्रीमद्भगवद्गीता अतः तद् एत्र मे मम दर्शय हे देव रूपं यद् इसलिये हे देव ! मुझे अपना वही रूप दिखलाइये मत्सखं प्रसीद देवेश जगन्निवास जगतो निवासो जो मेरा मित्रररूप है । हे देवेश ! हे जगन्निवास ! आप प्रसन्न होइये । जगत्के निवासस्थानका जगनिवासो हे जगन्निवास ॥४५|| नाम जगन्निवास है ॥४५॥ किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६॥ किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं मैं आपको वैसे ही अर्थात् पहलेहीको भाँति चक्रहस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहं तथा शिरपर मुकुट धारण किये, हाथोंमें गदा और चक्र एव पूर्ववद् इत्यर्थः । देखना चाहता हूँ। यत एवं तसात् तेन एव रूपेण वसुदेव- जब कि यह बात है तो हे सहस्रबाहो ! पुत्ररूपेण चतुर्भुजेन सहस्रबाहो वार्तमानिकेन हे विश्वमूर्ते ! अर्थात् वर्तमान विश्वरूपसे ( युक्त) भगवन् ! आप उसी अपने बसुदेव-पुत्ररूप चतुर्भुज- विश्वरूपेण भव विश्वमूर्ते उपसंहृत्य विश्वरूपं तेन | खरूपसे युक्त होइये । अर्थात् इस विश्वरूपका उपसंहार करके आप वसुदेव-पुत्र---श्रीकृष्णके एव रूपेण वसुदेवपुत्ररूपेण भव इत्यर्थः ॥४६॥ रूपसे स्थित होइये ॥४६॥ अर्जुनं भीतम् उपलभ्य उपसंहृत्य विश्वरूपं अर्जुनको भयभीत देखकर, विश्वरूपका प्रियवचनेन आश्वासयन्- उपसंहार करके प्रिय वचनोंसे धैर्य देते हुए श्रीभगवानुवाच- श्रीभगवान् बोले-~-- मया प्रसन्न न तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ १७ ॥ मया प्रसन्नेन प्रसादो नाम त्वयि अनुग्रहबुद्धिः हे अर्जुन ! प्रसन्न हुए मुझ परमात्माने- तद्वता प्रसन्नेन मया तव हे अर्जुन इदं परं रूपं तुझपर जो अनुग्रहबुद्धि है उसका नाम प्रसाद है विश्वरूपं दर्शितम् आत्मयोगाद् आत्मन ऐश्वर्यस्य | उससे युक्त मुझ परमेश्वरने-अपने ऐश्वर्यकी सामर्थ्यात् तेजोमयं तेज प्रायं विश्व समस्तम् सामर्थ्यसे यह परम श्रेष्ठ तेजोमय---तेजसे परिपूर्ण, अनन्तम् अन्तरहितम् आदौ भवम् आद्य यद् रूपम् अनन्त-अन्तरहित सबसे पहले होनेवाला अनादि से मम त्वदन्येन त्वत्तः अन्येन केनचिद् न विश्वरूप तुझे दिखाया है, जो मेरा रूप तेरे सिवा दृष्टपूर्वम् ॥४७॥ पहले और किसीसे भी नहीं देखा गया ॥४७॥