पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२८५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

RAWNIENIE शांकरभाष्य अध्याय ११ २६६

आत्मनो मम रूपदर्शनेन कृतार्थ एव वं मेरे कपका दर्शन करके न निःसन्देह कृतार्थ हो गया संवृत्त इति तत् स्तौति- है। इस प्रकार उस रूप-दर्शनकी स्तुति करते हैं- न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥४८॥ न वेदयज्ञाध्ययनैः न दानैः चतुर्णाम् अपि न तो वेद और यज्ञोंके अध्ययनद्वारा अर्थात् न वेदानाम् अध्ययनैः यथावद् यज्ञाध्ययनैः च । तो चारों वेदोंका यथावत् अध्ययन करनेसे और न यज्ञोंका अध्ययन करनेसे ही मैं दर्शन दे सकता हूँ। वेदाध्ययनैः एव यज्ञाध्ययनस्य सिद्धत्वात् वेदोंके अध्ययनले ही यज्ञोंका अध्ययन सिद्ध हो पृथग् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोए- सकता था, उसपर भी जो अलग यज्ञोंके अध्ययनका लक्षणार्थम् । ग्रहण है, वह यज्ञविषयक विशेष विज्ञानके उपलक्षणके लिये है। तथा न दान तुलापुरुषादिभिःन च क्रियाभिः वैसे ही न मनुष्यके बराबर तोलकर सुवर्णादि अग्निहोत्रादिभिः श्रीतादिभिः न अपि तपोभिः दान करनेसे, न श्रोत-स्मार्तादि अग्निहोत्ररूप उप्रैः चान्द्रायणादिभिः उग्रैः घोरैः एवंरूपो क्रियाओंसे और न चान्द्रायण आदि उग्र तपोंसे ही मैं अपने ऐसे रूपका दर्शन दे सकता हूँ। हे यथादर्शितं विश्वरूपं यस्य सः अहम् एवंरूपः कुरुप्रवीर ! जैसा विश्वरूप तुझे दिखाया गया है शक्यो न शक्यः अहं नृलोके मनुष्यलोके द्रष्टुं बैसा मैं तेरे सिवा इस मनुष्यलोकमें और किसीके त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥४८॥ द्वारा नहीं देखा जा सकता ॥४८॥ । मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं धोरमीझमेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥४६॥ मा ते व्यथा मा भूव ते भयं मा च विमूढभाको जैसा पहले दिखाया जा चुका है, वैसे मेरे इस विमूढचित्तता दृष्ट्वा उपलभ्य रूपं घोरम् ईदृग् घोर रूपको देखकर तुझे भय न होना चाहिये, यथादर्शितं मम इदम् । व्यपेतभीः विगतमयः और विमूढभाव अर्थात् चित्तकी मूढावस्था भी प्रीतमनाः च सन् पुनः भूयः त्वं तद् एव नहीं होनी चाहिये । त भयरहित और प्रसन्न मन चतुर्भुजं शंखचक्रगदाधरं तब इष्ट रूपम् इदं : हुआ वही अपना इष्ट यह शंख-चक्र-गदाधारी प्रपश्य ।। ४९॥ चतुर्भुजरूप फिर भी देख ॥ १९ ॥ संजय उवाच--- संजय बोला- इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥