पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२८६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२७० श्रीमद्भगवद्गीता इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् इस प्रकार भगवान् बासुदेवने पूर्वोक्त वचन उक्त्वा स्वकं वसुदेवगृहे जातं रूपं दर्शयामास · कहकर अर्जुनको अपना-बसुदेवके धरमें प्रकट दर्शितवान् । भूयः पुनः आश्वासयामास च हुआ रूप दिखलाया। फिर सौम्यमूर्ति होकर अर्थात् आश्वासितवान् च भीतम् एनं भूत्वा पुनः सौम्य- : प्रसन्न देहसे युक्त होकर महात्मा कृष्णने इस भयभीत वपुः प्रसन्नदेहो महात्मा ॥५०॥ | अर्जुनको पुनः पुनः वैर्य दिया ।। ५० ॥ अर्जुन उवाच- अर्जुन बोला- दृष्ट्वेदं मानुषं रूपं तब सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥५१॥ दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तब हे जनार्दन ! अब मैं अपने मित्रकी आकृतिमें सौम्यं जनार्दन इदानीम् अधुना अस्मि संवृत्तः | आपके इस प्रसन्नमुख सौम्य मानुषरूपको देखकर संजातः किं सचेताः प्रसन्नचित्तः प्रकृति स्वभावं सचेता यानी प्रसन्नचित्त हुआ हूँ और अपनी गतः च असि ॥५॥ प्रकृतिको वास्तविक स्थितिको प्राप्त हुआ हूँ ॥५१॥ श्रीभगवानुवाच- श्रीभगवान् बोले---- सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥ सुदुर्दर्श सुष्ठु दुःखेन दर्शनम् अस्य इति 1 मेरे जिस रूपको तूने देखा है, वह बड़ा सुदुर्दर्शम् इदं रूपं दृष्टवानसि यद् मम। देवा अपि । दुर्दर्श है अर्थात् जिसका दर्शन बड़ी कठिनतासे हो, ऐसा है । देवता लोग भी मेरे इस रूपका अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाक्षिणः, दर्शन करनेकी सदा इच्छा करते हैं। अभिप्राय दर्शनेप्सवः अपि न त्वम् इव दृष्टवन्तः न | यह है कि दर्शनकी इच्छा करते हुए भी उन्होंने द्रक्ष्यन्ति च इति अभिप्रायः॥५२॥ | तेरी भाँति ( मेरा रूप) देखा नहीं है और देखेंगे भी नहीं ।। ५२॥ कस्मात् किस लिये ?--- नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ।।