पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२८८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२७२ श्रीमद्भगवद्गीता मत्कर्मकृन्मत्परमो मतः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥ मत्कर्मकृद् मदर्थ कर्म मत्कर्म नत्करोति जो मुझ परमेश्वर के लिये कर्म करनेवाला है और इति मत्कर्मकृत् । मत्परमः करोति भृत्यः । मेरे ही परायग हैं---सेवक स्वामीके लिये कर्म खामिकर्म न तु आत्मनः परमा प्रेत्य गन्तव्या परमगति उसे नहीं मानता और यह तो मेरे लिये ही करता है परन्तु मरने के पश्रात् पानेयोग्य अपनी गतिः इति स्वामिनं प्रतिपद्यते, अयं तु भत्कर्म-कर्म करनेवाला और मुझे ही अपनी परमगति समझने- कृद् माम् एव परमां गतिं प्रतिपद्यते इति मत्परमः! वाला होता है, इस प्रकार जिसको परमगति मैं ही हूँ अहं परमः परा गतिः यस्य सः अयं मत्परमः। ऐसा जो मत्परायण है। तथा मद्भक्तः माम् एव सर्वप्रकारैः सर्वात्मना तथा मेरा ही भक्त है अर्थात् जो सब प्रकारसे सब इन्द्रियोंद्वारा सम्पूर्ण उत्साहले मेरा ही भजन सर्वोत्साहन भजते इति मद्भक्तः । करता है, ऐसा मेरा भक्त है। सङ्गवर्जितो धनपुत्रमित्रकलत्रबन्धुवर्गेषु तथा जो धन, पुत्र, मित्र, स्त्री और बन्धुवर्गमें सङ्गवर्जितः, सङ्गः प्रीतिः स्नेहः तद्वर्जितः । | संग ---प्रीति--स्नेहसे रहित है । निर्वैरो निर्गतवैरः सर्वभूतेषु शत्रुभावरहित तथा सत्र भूतोंमें वैरभावसे रहित है अर्थात् अपना अत्यन्त अनिष्ट करने की चेष्टा करनेवालोंमें आत्मनः अत्यन्तापकारप्रवृत्तेषु अपि । भी जो शत्रुभावसे रहित है। य ईदृशो मद्भक्तः स माम् एति अहम् एव ऐसा जो मेरा भक्त है, हे पाण्डव ! वह मुझे तस्य परा गतिः न अन्या गतिः काचिद् भवति | पाता है अर्थात् मैं ही उसकी परमगति हूँ, उसकी अयं तव उपदेश इष्टो मया उपदिष्टो हे पाण्डव दूसरी कोई गति कभी नहीं होती। यह मैंने तुझे इति ॥५५॥ तेरे जानने के लिये इष्ट उपदेश दिया है ॥५५|| इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन- संवादे विश्वरूपदर्शनं नामैकादशोऽध्यायः ॥११॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवतः कृतौ श्रीभगवद्गीताभाष्ये विश्वरूपदर्शनं नामैकादशोऽध्यायः ॥ ११ ॥