पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२९३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

MAHAT शांकरभाष्य अध्याय १२ २७७ अव्यक्ता हि यस्माद् या गतिः अक्षरात्मिका क्योंकि जो अक्षरात्मिका अन्यक्तगति है वह दुःखं सा देहवद्भिः देहाभिमानवद्भिः अवाप्यते देहाभिमानयुक्त पुरुषों को बड़े कष्टसे प्राप्त होती है, अत: उनको अधिकतर क्लेश होता है। उन अक्षरो- अतः क्लेशः अधिकतरः । अक्षरोपासकानां पासकोंका जैता आचार-विचार-व्यवहार होता है यद् वर्तनं तद् उपरिष्टाद् वक्ष्यामः ॥५|| वह आगे ('अद्वेष्टा इत्यादि श्लोकोंसे) बतलायेगे ॥५॥ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥ ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य परन्तु जो समस्त कमोंको मुझ ईश्वरके समर्पण मत्परा अहं परो येषां ते मत्पराः सन्तः अनन्येन करके मेरे परायण होकर अर्थात् मैं ही जिनकी एव अविद्यमानम् अन्यद् आलम्बनं विश्वरूयं परमगति हूँ ऐसे होकर केवळ अनन्ययोगसे अर्थात् देवम् आत्मानं मुक्त्वा यस्य स अनन्यः तेन विश्वरूप आत्मदेवको छोड़कर जिसमें अन्य अनन्येन एव केवलेन योगेन समाधिना मां अबलम्बन नहीं है. ऐसे अनन्य समाधियोगसे ही ध्यायन्तः चिन्तयन्त उपासते ॥६॥ मेरा चिन्तन करते हुए मेरी उपासना करते हैं॥६॥ तेषां किम् -- उनका क्या होता है- तेषामहं समुहर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥ तेषां मदुपासनैकयराणाम् अहम् ईश्वरः हे पार्थ ! मुझ विश्वरूप परमेश्वरमें ही जिनका समुद्धर्ता । कुत इति आह मृत्युसंसारसागरात्, चित्त समाहित है ऐसे केवल एक मुझ परमेश्वरकी मृत्युयुक्त संसारो मृत्युसंसारः स एच सागर उपासनामें ही लगे हुए उन भक्तोंका मैं ईश्वर उद्धार करनेवाला होता हूँ। किससे ( उनका इव सागरो दुरुत्तरत्वात् तस्मात् मृत्युसंसार- सागराद् अहं तेषां समुद्धर्ता भवामि न चिरात् किं उद्धार करते हैं ) ? सो कहते हैं कि मृत्युयुक्त संसार-समुद्रसे । मृत्युयुक्त संसारका नाम मृत्युसंसार तहिं क्षिप्रम् एव हे पार्थ मयि आवेशितचेतसा है, वही पार उतरनेमें कठिन होनेके कारण सागरकी मयि विश्वरूपे आवेशितं समाहितं प्रवेशितं भाँति सागर है, उससे मैं उनका, विलम्बसे नहीं, चेतो येषां ते मयि आवेशितचेतसः तेषाम् ॥७॥ किन्तु शीघ्र ही उद्धार कर देता हूँ ॥ ७ ॥ । यत एवं तसात्- । जब कि यह बात है तो- मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥