पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२९५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १२ २७६ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥ अथ पुनः एतद् अपि यद् उक्तं भत्कर्म- परन्तु यदि तू ऐसा करनेमें भी अर्थात् जैसा परमत्वं तत् कर्तुम् अशक्तः असि मद्योगम् आश्रितो उपर कहा है उस प्रकार मेरे लिये कर्म करनेके मयि क्रियमाणानि कर्माणि संन्यस्य यत्करण परायण होनेमें भी असमर्थ है तो फिर मद्योगके आश्रित होकर-किये जानेवाले समस्त कर्मोको मुझमें तेषाम् अनुष्ठानं स मद्योगः तम् आश्रितः सन् समर्पण करके उनका अनुष्ठान करना मद्योग है । सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यासं उसके आश्रित होकर-और संवतात्मा होकर अर्थात् सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् वशीभूत मनवाला होकर समस्त कोंके फलका संयतचित्तः सन् इत्यर्थः ॥११॥ त्याग कर ॥११॥ इदानीं सर्वकर्मफलत्यागं स्तौति-- अब सर्व कर्मोके फलत्यागकी स्तुति करते हैं- श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाहयानं विशिष्यते । ध्यानाकर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥ श्रेयो हि प्रशस्यतरं ज्ञानम् , कस्मात्, अविवेक- निःसन्देह ज्ञान श्रेष्ठतर है। किससे । अविवेक- पूर्वका अभ्यासात् तस्माद् अपि ज्ञानाद्' ज्ञान- पूर्वक किये हुए अभ्याससे; उस ज्ञानसे भी ज्ञानपूर्वक ध्यान श्रेष्ठ है, और (इसी प्रकार ) पूर्वकं ध्यानं विशिष्यते । ज्ञानवतो ध्यानाद् अपि ज्ञानयुक्त ध्यानसे भी कर्मफलका त्याग अधिक कर्मफलत्यागो विशिष्यते इति अनुषज्यते ।* एवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः पहले बतलाये हुए विशेषणोंसे युक्त पुरुषको इस कर्म-फल-त्यागसे तुरन्त ही शान्ति हो जाती है, उपशमः सहेतुकस्य संसारस्य अनन्तरम् एव अर्थात् हेतुसहित समस्त संसारकी निवृत्ति तत्काल स्याद् न तु कालान्तरम् अपेक्षते । ही हो जाती है। कालान्तरकी अपेक्षा नहीं रहती। अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपा- कोमें लगे हुए अज्ञानीके लिये, पूर्वोक्त उपायों- का अनुष्ठान करने में असमर्थ होनेपर ही, सर्व- यानुष्ठानाशक्तौ सर्वकर्मणां फलत्यागः श्रेया- कोंके फलत्यागरूप कल्याणसाधनका उपदेश साधनम् उपदिष्टम् न प्रथमम् एव, अतः च श्रेयो किया गया है, सबसे पहले नहीं । इसलिये 'श्रेयो हि ज्ञानमभ्यासात्' इत्यादिसे उत्तरोत्तर श्रेष्ठता हि ज्ञानम् अभ्यासाद् इति उत्तरोत्तरविशिष्टत्वो बतलाकर सर्वकर्मोंके फलल्यागकी स्तुति करते हैं। क्योंकि उत्तम साधनोंका अनुष्ठान करनेमें पदेशेन सर्वकर्मफलत्यागः स्तूयते सम्पन्न- असमर्थ होनेपर यह साधन भी अनुष्ठान करने- साधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात् । योग्य माना गया है ।

  • कर्मफलत्यागके साथ विशिष्यते' क्रियाका सम्बन्ध ऊपरके क्रमसे जोड़ा गया है ।