पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३००

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८४ श्रीमद्भगवद्गीता समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । जो शत्रु-मित्रमें और मानापमानमें अर्थात् सत्कार पूजापरिभवयोः शीतोष्णसुखदुःखेषु समः सर्वत्र | और तिरस्कारभे, समान रहता है एवं शीत-उष्ण और सुख-दुःखमें भी समभाववाला है तथा च सङ्गवर्जितः॥१८॥ सर्वत्र आसक्तिसे रहित हो चुका है ॥१८॥ mmamariwwe- तथा- । तुल्यनिन्दास्तुतिर्मानी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १६ ॥ तुल्यनिन्दास्तुतिः निन्दा च स्तुतिः च जिसके लिये निन्दा और स्तुति दोनों बराबर हो निन्दास्तुती ते तुल्ये यस्य स तुल्यनिन्दा- | गयी हैं, जो मुनि-संयतबाक है अर्थात् वाणी स्तुतिः, मौनी मौनवान् संयतवाक, संतुष्टो जिसके बशमें है। तथा जो जिस किसी प्रकारसे भी येन केनचित् शरीरस्थितिमात्रेण । शरीरस्थितिमात्रसे सन्तुष्ट है। तथा च उक्तम्-- कहा भी है कि 'जो जिस किसी (अन्य) येन केनचिदाच्छन्नो येन केनचिदाशितः। मनुष्यद्वारा ही घस्त्रादिसे ढंका जाता है, यत्र कचनशायी स्यान्तं देवा ब्राह्मणं विदुः।।' एवं जिस किसी (दूसरे) के द्वारा ही जिसको भोजन कराया जाता है और जो जहाँ कहीं भी ( महा० शान्ति० २४५।१२) इति । सोनेवाला होता है उसको देवता लोग ब्राह्मण समझते हैं। किं च अनिकेतो निकेत आश्रयो निवासो तथा जो स्थानसे रहित है अर्थात् जिसका कोई नियतो न विद्यते यस्य सः अनिकेतः 'अनागारः' । नियत निवासस्थान नहीं है, अन्य स्मृतियोंमें भी इत्यादिस्मृत्यन्तरात् । स्थिरमतिः स्थिरा | 'अनागारः' इत्यादि वचनोंसे यही कहा है, तथाजो परमार्थवस्तुविषया मतिः यस्य स स्थिरमतिः स्थिरबुद्धि है-जिसकीपरमार्थविषयक बुद्धि स्थिर हो भक्तिमान् मे प्रियो नरः ॥१९॥ चुकी है, ऐसा भक्तिमान् पुरुष मेरा प्यारा है॥१९॥ 'अद्वेष्टा सर्वभूतानाम्' इत्यादिना अक्षरस्य समस्त तृष्णासे निवृत्त हुए, परमार्थज्ञाननिष्ठ उपासकानां निवृत्तसर्वेषणानां संन्यासिनो अक्षरोपासक संन्यासियोंके 'अद्वेष्टा सर्वभूतानाम्' परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तम् इस श्लोकद्वारा प्रारम्भ किये हुए धर्मसमूहका उपसंहियते-- उपसंहार किया जाता है- ये तु धामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥