पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३०१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १२ मे प्रिया ये तु संन्यासिनो धामृतं धर्माद् अनपेतं! जो संन्यासी इस धर्ममय अमृतको अर्थात् जो थम्यं च तद् अमृतं च तद् अमृतत्त्वहेतुत्वाद् धर्मसे ओतप्रोत है और अमृतत्वका हेतु होनेसे इदं यथोक्तम् 'अद्वेष्टा सर्वभूतानाम्' इत्यादिना अमृत भी है ऐसे इस 'अद्वेष्टा सर्वभूतानाम् इत्यादि श्लोकोद्वारा ऊपर कहे हुए (उपदेश) पर्युपासते अनुतिष्ठन्ति श्रधानाः सन्तः मत्परमा का श्रद्धालु होकर सेवन करते हैं-उसका यथोक्ता अहम् अक्षरात्मा परमो निरतिशया अनुष्ठान करते हैं, वे मेरे परायण अर्थात् 'मैं अक्षर- गतिः येषां ते मत्परमा मद् भाः च उत्तमा स्वरूप परमात्मा ही जिनकी निरतिशय गति हूँ परमार्थज्ञानलक्षणां भक्ति आश्रिताः ते अतीव ऐले, यथार्थ ज्ञानरूप उत्तम भक्तिका अबलम्बन करनेवाले मेरे भक्त, मुझे अत्यन्त प्रिय हैं। 'प्रियो हि ज्ञानिनोऽत्यर्थम्' इति यत् मचितं 'प्रियो हि ज्ञानिनोऽत्यर्थम्' इस प्रकार जो विषय तद् व्याख्याय इह उपसंहृतं भक्ताः ते अतीव सूत्ररूपसे कहा गया था, यहाँ उसकी व्याख्या करके 'भक्तास्तेऽतीव से प्रियाः' इस वचनसे मे प्रिया इति। उसका उपसंहार किया गया है। यस्माद्धामृतम् इदं यथोक्तम् अनुतिष्ठन् कहनेका अभिप्राय यह है कि इस यथोक्त भगवतो विष्णोः परमेश्वरस्य अतीव मे प्रियो धर्मयुक्त अमृतरूप उपदेशका अनुष्ठान करनेवाला मनुष्य मुझ साक्षात् परमेश्वर विष्णुभगवान्का भवति तस्माद् इदं धामृतं मुमुक्षुणा यत्नतः अत्यन्त प्रिय हो जाता है, इसलिये विष्णुके प्यारे अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा परमधामको प्राप्त करनेकी इच्छाबाले मुमुक्षु पुरुषको इति वाक्यार्थः ॥२०॥ इस वर्मयुक्त अमृतका यत्नपूर्वक अनुष्ठान करना चाहिये ॥२०॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयालिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतामूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन- संवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवन्यूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ श्रीभगवद्गीतामाण्ये भक्तियोगो नाम द्वादशोऽध्यायः ॥१२॥