पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १३ स्तुत्या अभिमुखीभूताय अर्जुनाय आह- इस प्रकार स्तुति सुनकर सम्मुख हुए अर्जुनसे भगवान् कहते हैं- महाभूतान्यहंकारो बुद्धिरव्यक्तमेव इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥ महाभूतानि महान्ति च तानि सर्वविकार- महाभूत यानी सूक्ष्मभूत, वे सब विकारोंमें व्यापकत्वाद् भूतानि च सूक्ष्माणि । स्थूलानि व्यापक होनेके कारण महान् भी हैं और भूत भी हैं इसलिये चे महाभूत कहे जाते हैं । स्थूल पञ्चभूत तो तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते । इन्द्रियगोचर-शब्दले कहे जायेंगे, इसलिये यहाँ महाभूत-शब्दसे सूक्ष्म पञ्चमहाभूतोंका ग्रहण है । अहंकारो महाभूतकारणम् अहंप्रत्ययलक्षणः । महाभूतोंका कारण अहं-प्रत्ययरूप अहंकार अहंकारकारणं बुद्धिः अध्यवसायलक्षणा । | तथा अहंकारको कारणरूपा निश्चयात्मिका बुद्धि और उसकी भी कारणरूपा अव्यक्त प्रकृति; अर्थात् तत्कारणम् अव्यक्तम् एव च न व्यक्तम् अव्यक्तम् जो व्यक्त नहीं है ऐसी अव्यक्त नामक अव्याकृत- अव्याकृतम् ईश्वरशक्तिः 'मम माया दुरत्यया' ईश्वर-शक्ति जो कि 'मम माया दुरत्यया' इत्यादि इति उक्तम् । रचनोंसे कही गयी है। एक्शब्दः प्रकृत्यवधारणार्थः एतावती यहाँ 'एव' शब्द प्रकृतिको विशेषरूपसे बतलानेके लिये है और 'च' शब्द सारे भेदका एच अष्टधा भिन्ना प्रकृतिः। चशब्दो भेद- समुच्चय करनेके लिये है । अभिप्राय यह कि यही समुच्चयार्थः। आठ प्रकारसे विभक्त हुई अपरा प्रकृति है। इन्द्रियाणि दश श्रोत्रादीनि यञ्च बुद्ध्युत्पाद- तथा दश इन्द्रियाँ अर्थात् श्रोत्रादि पाँच ज्ञान कत्वाद् बुद्धीन्द्रियाणि वाक्पाण्यादीनि पञ्च उत्पन्न करनेवाली होनेके कारण ज्ञानेन्द्रियाँ और कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि तानि दश ! वाणी आदि पाँच कर्म सम्पादन करनेवाली होनेसे एकं च किं तद् मन एकादशं संकल्पाबात्मकम् । कर्मेन्द्रियाँ और एक न्यारहवाँ संकल्प-विकल्पात्मक पञ्च च इन्द्रियगोचराः शब्दादयो विषयाः। मन तथा शब्द, स्पर्श, रूप, रस और गन्ध-ये पाँच तानि एतानि सांख्याः चतुर्विंशतितत्त्वानि इन्द्रियों के विषय । इन सबको ही सांख्य-मतावलम्बी आचक्षते ॥५॥ चौबीस तत्त्व कहते हैं ॥ ५॥ अथ इदानीम् आत्मगुणा इति यान् आचक्षते अब 'जिन इच्छा आदिको वैशेषिक-मतावलम्बी वैशेषिका ते अपि क्षेत्रधर्मा एव न तु क्षेत्रज्ञस्य आत्माके धर्म मानते हैं वे भी क्षेत्रके ही धर्म हैं इति आह भगवान् आत्माके नहीं यह बात भगवान् कहते हैं- इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६॥