पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३३४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते । तथा वह ज्ञेय अन्धकारसे~~ अज्ञानसे परे अर्थात् अस्पृष्ट बतलाया जाता है। ज्ञानादेः दुःसंयादनबुद्धया प्राप्तावसादस्य ज्ञान आदिका सम्पादन करना बहुत दुर्घट है.--ऐसी बुद्रिसे उत्साहरहित-खिन्न-चित्त हुए उत्तम्भनार्थम् आह-- साधकको उत्साहित करनेके लिये कहते हैं- ज्ञानम् अमानित्वादि । शेयम् 'ज्ञेयं यत्तत्प्रवक्ष्यामि' ज्ञान अर्थात् अमानिल्न आदि ज्ञानके साधन, ज्ञेय अर्थात् शेयं यत्तत्प्रवक्ष्यामि' इत्यादि वाक्योंसे इत्यादिना उक्तम् । ज्ञानगम्यं ज्ञेयम् एव ज्ञातं बतलाया हुआ परमात्माका स्वरूप और ज्ञानगम्य- ज्ञेय ही जान लिया जानेपर ज्ञानका फल होनेके सद् ज्ञानफलम् इति ज्ञानगम्यम् उच्यते । कारण (पहले) ज्ञानगम्य कहा जाता है और जब ज्ञायमानं तु नेयम् । जान लिया जाता है उस अवस्थामें शेयकहलाता है। तद् एतत् त्रयम् अपि हृदि बुद्धौ सर्वस्य ये तीनों ही समस्त प्राणिमात्रके अन्तःकरणमें प्राणिजातस्य चिष्टितं विशेषेण स्थितम् । तत्र विशेषरूपसे स्थित हैं । क्योंकि ये तीनों वहीं एव हि त्रयं विभाव्यते ॥१७॥ प्रकाशित होते हैं ।। १७ ।। यथोक्तार्थोपसंहारार्थः अयं श्लोक उपर्युक्त समस्त अर्थका उपसंहार करनेके लिये आरभ्यते-- यह श्लोक आरम्भ किया जाता है- इति क्षेत्र तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥ इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा इस प्रकार यह महाभूतोंसे लेकर धृतिपर्यन्त ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं क्षेत्रका स्वरूप, 'अमानित्व' आदिसे लेकर 'तत्त्व- ज्ञेयं च 'ज्ञेयं यत्तत्' इत्यादि 'तमसः परमुच्यते' यहाँसे लेकर तमसः परमुच्यते' यहाँतक ज्ञेयका ज्ञानार्थदर्शन'पर्यन्त ज्ञानका स्वरूप और 'ज्ञेयं यत्तत्' इत्येवमन्तम् उक्तं समासतः संक्षेपतः । स्वरूप, संक्षेपसे कह दिया गया । एतावान् सर्वो हि वेदार्थो गीतार्थः च यह सब वेदोंका और गीताका अर्थ इकट्ठा करके उपसंहृत्य उक्तः । असिन् सम्यग्दर्शने का कहा गया है । इस यथार्थ ज्ञानका अधिकारी अधिक्रियते इति उच्यते- कौन है, सो कहा जाता है---- मद्भक्तो मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे मेरा भक्त अर्थात् मुझ सर्वज्ञ, परमगुरु, वासुदेव, परमेश्वरमें अपने सारे भावोंको जिसने अर्पण कर. समर्पितसर्वात्मभावो यत् पश्यति शृणोति दिया है। जिस किसी भी वस्तुको देखता, सुनता और स्पृशति वा सर्वम् एव भगवान् वासुदेव इति स्पर्श करता है, उस सबमें 'सब कुछ भगवान् वासुदेव एवंग्रहाविष्टबुद्धिः मद्भक्तः । ही है' ऐसी निश्चित बुद्धिवाला जो मेरा भक्त है ।