पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३४५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

REAugril N शांकरभाष्य अध्याय १३ ३२६ तथा कर्मयोगेन कम एव योग ईश्वरार्पणबुद्धया अपर योगीजन कर्मयोगके द्वारा- ईश्वरार्पण-बुद्धिसे अनुष्ठान की हुई चेष्टाका नाम कर्म अनुष्ठीयमानं घटनरूपं योगार्थत्वाद् योग हैं, वहीं योगका साधन होने के कारण गौणरूपसे योग कहा जाता है. उस कर्मयोग के द्वारा–अन्तःकरण- उच्यते गुणतः तेन सत्त्वशुद्धिज्ञानोत्पत्ति- की शुद्धि और ज्ञानप्राप्तिके क्रमसे, ( आत्मामें द्वारेण च अपरे ॥२४॥ आत्माको देखते हैं ) ||२४|| अन्ये वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्यु श्रुतिपरायणाः ॥ २५ ॥ अन्ये तु एषु विकल्पेषु अन्यतरेण अपि एवं अन्य कई एक साधकजन उपर्युक्त विकल्पोंमेंसे किसी एकके भी द्वारा पूर्वोक्त आत्मतत्त्वको न जानते यथोक्तम् आत्मानम् अजानन्तः अन्येभ्यः हुए अन्य आचार्योंसे सुनकर उनकी ऐसी आज्ञा आचार्येभ्यः 1. श्रुत्वा इदम् एव चिन्तयत इति पाकर कि 'तुम इसीका चिन्तन किया करो उपासना उक्ता उपासते श्रद्दधानाः सन्तः चिन्तयन्ति । करते हैं--श्रद्धापूर्वक चिन्तन करते हैं । ते अपि च अतितरन्ति एव अतिक्रामन्ति वे केवल सुननेके परायण हुए पुरुष भी अर्थात् एव मृत्यु मृत्युयुक्तं संसारम् इति एतद । श्रुति- ! जिनके मतमें श्रवण करना ही मोक्षमार्गसम्बन्धी परायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्ष- प्रवृत्तिमें परम आश्नय-गति, परम साधन है, ऐसे मार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणाः केवल अन्य आचार्योके उपदेशको ही प्रमाण मानने- केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिता वाले, स्वयं विवेकहीन श्रुतिपरायण पुरुष भी, मृत्युको इति अभिप्राय यानी मृत्युयुक्त संसारको निःसन्देह पार कर जाते हैं। किमु वक्तव्यं प्रमाणं प्रति स्वतन्त्रा विवे- फिर प्रमाण करने में जो स्वतन्त्र हैं वे विवेकी पुरुष मृत्युयुक्त संसारसे तर जाते हैं, इसमें तो किनो मृत्युम् अतितरन्ति इति अभिप्रायः ॥२५॥ कहना ही क्या है ? यह अभिप्राय है ॥२५॥ क्षेत्रज्ञेश्वरकत्वाविषयं ज्ञानं मोक्षसाधनं क्षेत्रज्ञ और ईश्वरकी एकताविषयक ज्ञान मोक्ष- का साधन है, यह बात 'यज्ज्ञात्वामृतमश्नुते' इस 'यज्ज्ञात्वामृतमश्नुते' इति उक्तम् तत् करसाद् वाक्यसे कही, परन्तु वह ज्ञान किस कारणसे मोक्षका साधन है ? उस कारणको दिखाने के लिये हेतोः इति तद्धेतप्रदर्शनार्थ इलोक आरभ्यते-- यह श्लोक आरम्भ किया जाता है-- यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६॥