पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३४७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

Reviam शांकरभाष्य अध्याय १३ भासते इति एवं निश्चितविज्ञानो शः तस्य निश्चयपूर्वक जान लेता है उनका मिथ्याज्ञान उपयुक्त यथोक्तसम्बग्दर्शनविरोधाद् अपगच्छति यथार्थ ज्ञानले विरुद्ध होने के कारण नष्ट हो मिथ्याज्ञानम् । जाता है। तस्य जन्महेतोः अपगमाः य एवं वेत्ति पुनर्जन्मके कारणरूप उस निध्याज्ञानका अभाव पुरुषं प्रकृति च गुणैः सह' इत्यनेन विद्वान हो जाने पर य एवं वेत्ति पुत्वं प्रकृतिं च गुणैः सह' भूयो न अभिजायते इति यद् उक्तं तद् इस श्लोकसे जो यह कहा गया है कि विद्वान् पुनः उपपन्नम् उक्तम् ॥२६॥ उत्पन्न नहीं होता तो युक्तियुक्त ही है ।। २६॥

'न स भूयोऽमिजायते' इति सम्यग्दर्शन- 'न स भूयोऽभिजायते इस कथनसे पूर्ण ज्ञान- अविद्यादिसंसारबीजनिवृत्तिद्वारेण का फल, अविद्या आदि संसारके बीजोंकी निवृत्ति- जन्माभाव उक्तः । जन्मकारणं च अविद्या- द्वारा पुनर्जन्मका अभाव बतलाया गया, तथा अविद्या- जनित क्षेत्र और क्षेत्रके संयोगको जन्मका कारण निमित्तका क्षेत्रक्षेत्रज्ञसंयोग उक्तः । अतः बतलाया गया । इसलिये उस अविद्याको निवृत्त तस्या अविवाया निवर्तकं सम्यग्दर्शनम् उक्तम् करनेवाला पूर्ण ज्ञान, यद्यपि पहले कहा जा चुका अपि पुनः शब्दान्तरेण उच्यते- है तो भी दूसरे शब्दोंमें फिर कहा जाता है-- समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्वविनश्यन्तं यः पश्यति स पश्यति ॥२७॥ समं निविशेष तिष्ठन्तं स्थितिं कुर्वन्तं व ( जो पुरुष ) ब्रह्मासे लेकर स्थावरपर्यन्त समस्त सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु के प्राणियोंमें समभावसे स्थित--(व्याप्त) हुए परमेश्वरको परमेश्वरं देहेन्द्रियमनोबुद्धथव्यक्तात्मनः अपेक्ष्य अर्थात् शरीर, इन्द्रिय, मन, बुद्धि, अव्यक्त और आत्मा- की अपेक्षा जो परम ईश्वर है, उस परमेश्वरको परमेश्वरः तं सर्वेषु भूतेषु समं तिष्ठन्तम् । सब भूतोंमें समभावसे स्थित देखता है । तानि विशिनष्टि विनश्यत्सु इति । तं च यहाँ मूतोंसे परमेश्वरकी अत्यन्त विलक्षणता परमेश्वरम् अविनश्यन्तम् इति भूतानां परमेश्वरस्य दिखलानेके निमित्त भूतोंके लिये विनाशशील और च अत्यन्तवैलक्षण्यप्रदर्शनार्थम् । परमेश्वरके लिये अविनाशी विशेषण देते हैं। पू०-इससे परमेश्वरकी विलक्षणता कैसे सिद्ध होती है? सर्वेषां हि भावविकाराणां जनिलक्षणो -सभीभाव-विकारोंका जन्मरूप भाव-विकार भावविकारो मूलम्, जन्मोत्तरभाविनः अन्ये मूल है । अन्य सब भाव-विकार जन्मके पीछे होनेवाले सर्वे भावविकारा विनाशान्ताः । विनाशात्परो और विनाशमें समाप्त होनेवाले हैं । भावका अभाव हो न कश्चिद् अस्ति भावविकारो भावाभावात् । जानेके कारण विनाशके पश्चात् कोई भी भाव-विकार सति हि धर्मिणि धर्मा भवन्ति । नहीं रहता, क्योंकिधर्मीके रहते ही धर्म रहते हैं ।