पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय २ तथा च दर्शयति भगवान् 'कुर्वपि' 'न 'कुर्वन्नपि न लिप्यते न करोति न लिप्यते' करोति न लिप्यते' इति तत्र तत्र । इत्यादि वचनोंसे भगवान् भी जगह-जगह यही बात दिखलाते हैं। यच 'पूर्वैः पूर्वतरं कृतम्' 'कर्मणैव हि इसके सिवा जो 'पूः पूर्वतरं कृतम्' संसिद्धिमास्थिता जनकादयः' इति तत् तु प्रविभज्य 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' विज्ञेयम् । इत्यादि वचन हैं उनको विभागपूर्वक समझना चाहिये। तत् कथम्, यदि तावत् पूर्व जनकादयः वह किस प्रकार समझें? यदि वे पूर्व में होनेवाले तत्वविदः अपि प्रवृत्तकर्माणः स्युः ते लोक- जनकादि तत्त्ववेत्ता होकर भी लोकसंग्रहके लिये संग्रहार्थ गुणा गुणेषु वर्तन्ते' इति ज्ञानेन एव कि गुण ही गुणोंमें बरत रहे हैं इस ज्ञानसे ही वे कोंमें प्रवृत्त थे, तब तो यह अर्थ समझना चाहिये संसिद्धिम् आस्थिताः, कर्मसंन्यासे प्राप्ते अपि परम सिद्धिको प्राप्त हुए अर्थात् कर्म-संन्यासकी कर्मणा सह एव संसिद्धिम् आस्थिता न कर्म- योग्यता प्राप्त होनेपर भी कर्मोका त्याग नहीं किया, संन्यासं कृतवन्त इति एषः अर्थः । कर्म करते-करते ही परमसिद्धिको प्राप्त हो गये। अथन ते तत्त्वविदः, ईश्वरसमर्पितेन कर्मणा यदि वे जनकादि तत्त्वज्ञानी नहीं थे तो ऐसी साधनभूतेन संसिद्धि सत्त्वशुद्धि ज्ञानोत्पति- व्याख्या करनी चाहिये कि वे ईश्वरके समर्पण लक्षणां वा संसिद्धिम् आस्थिता जनकादयः किये हुए साधनरूप कर्मोद्वारा चित्त-शुद्धिरूप इति व्याख्येयम् । सिद्धिको अथवा ज्ञानोत्पत्तिरूप सिद्धिको प्राप्त हुए। एतम् एव अर्थ वक्ष्यति भगवान् सित्त्वशुद्धये यही बात भगवान् कहेंगे कि ' (योगी) कर्म कुर्वन्ति' इति । अन्तःकरणकी शुद्धिके लिये कर्म करते हैं।' 'स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः' तथा 'स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ऐसा कहकर फिर उस सिद्धिप्राप्त पुरुषके इति उक्त्वा सिद्धि प्राप्तस्य च पुनः ज्ञाननिष्ठा लिये सिद्धि प्राप्तो यथा ब्रह्म' इत्यादि वचनोंसे वक्ष्यति "सिद्धिं प्राप्तो यथा ब्रह्म' इत्यादिना । ज्ञाननिष्ठा कहेंगे । तसात् गीतासु केवलात् एव तत्त्वज्ञानात् सुतरां गीताशास्त्रमें निश्चय किया हुआ अर्थ मोक्षप्राप्तिः न कर्मसमुञ्चितात् इति निश्चितः यही है कि केवल तत्त्वज्ञानसे ही मुक्ति होती है, कर्मसहित ज्ञानसे नहीं। यथा च अयम् अर्थः तथा प्रकरणशो विभज्य जैसा यह भगवानका अभिप्राय है वैसा ही प्रकरण- के अनुसार विभागपूर्वक यथास्थानपर हम आगे दिखलायेंगे। तत्र एवं धर्मसंम्ढचेतसो महति शोकसागरे इस प्रकार धर्मके विषय में जिसका चित्त मोहित निमग्नस्य अर्जुनस्य अन्यत्र आत्मज्ञानात् हो रहा है और जो महान् शोकसागरमें डूब रहा है, ऐसे अर्जुनका बिना आत्मज्ञानके उद्धार होना उद्धरणम् अपश्यन् भगवान् वासुदेवः ततः असम्भव समझकर उस शोक-समुद्रसे अर्जुनका अर्जुनम् उद्दिधारयिषुःआत्मज्ञानाय अवतारयन् उद्धार करनेकी इच्छावाले भगवान् वासुदेव आत्म- आह- | ज्ञानकी प्रस्तावना करते हुए बोले-~- अर्थः। तत्र तत्र दर्शयिष्यामः ।