पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥११॥ न. शोच्या अशोच्या भीष्मद्रोणादयः जो शोक करने योग्य नहीं होते उन्हें सद्वृत्त्वात् परमार्थरूपेण च नित्यत्वात्, अशोच्य कहते हैं, भीष्म, द्रोण आदि सदाचारी और परमार्थरूपसे नित्य होनेके कारण अशोच्य तान् अशोच्यान् अन्वशोचः अनुशोचितवान् | हैं । उन न शोक करने योग्य भीष्मादिके निमित्त असि ते म्रियन्ते मनिमित्तम् अहं तैः विना- | तू शोक करता है कि वे मेरे हाथों मारे जायेंगे, मैं उनसे भूतः किं करिष्यामि राज्यसुखादिना इति । रहित होकर राज्य और सुखादिका क्या करूँगा? त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादान च तथा तू प्रज्ञावानोंके अर्थात् बुद्धिमानोंके वचनानि च भाषसे । तत् एतत् मौन्य पाण्डित्यं वचन भी बोलता है, अभिप्राय यह कि इस तरह च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इति तू उन्मत्तकी भाँति मूर्खता और बुद्धिमत्ता इन दोनों अभिप्रायः। परस्पर-विरुद्ध भावोंको अपनेमें दिखलाता है। यसात् गतासून् गतप्राणान् मृतान् अगतासून् क्योंकि जिनके प्राण चले गये हैं-जो मर गये अगतप्राणान् जीवतः च न अनुशोचन्ति पण्डिताः | हैं उनके लिये और जिनके प्राण नहीं गये-जो जीते हैं आत्मज्ञाः। उनके लिये भी पण्डित-आत्मज्ञानी शोक नहीं करते। पण्डा आत्मविषया बुद्धिः येषां ते 'पाण्डित्यको सम्पादन करके' इस श्रुति- हि पण्डिताः 'पाण्डित्यं निर्विद्य' (बृ० ३।५।१) | वाक्यानुसार आत्मविषयक बुद्धिका नाम पण्डा है इति श्रुतेः। और वह बुद्धि जिनमें हो वे पण्डित हैं। परमार्थतः तु नित्यान् अशोच्यान् अनु- परन्तु परमार्थदृष्टिसे नित्य और अशोचनीय भीष्म आदि श्रेष्ठ पुरुषों के लिये तू शोक करता है, शोचसि अतो मूढः असि इति अभिप्रायः॥११॥ | अतः तू मूढ़ है। यह अभिप्राय है ॥ ११ ॥ D40- वे भीष्मादि अशोच्य क्यों हैं ? इसलिये कि वे कुतः ते अशोच्याः, यतो नित्याः। कथम्-- नित्य हैं। नित्य कैसे हैं ?----- न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥१२॥ न तु एव जातु कदाचित् अहं न आसं किसी कालमें मैं नहीं था, ऐसा नहीं किन्तु किन्तु आसम् एव, अतीतेषु देहोत्पत्तिविनाशेषु अवश्य था अर्थात् भूतपूर्व शरीरोंकी उत्पत्ति और नित्यम् एव अहम् आसम् इति अभिप्रायः । विनाश होते हुए भी मैं सदा ही था। तथा न त्वं न आसी: किन्तु आसीः एव । वैसे ही तू नहीं था सो नहीं किन्तु अवश्य था, तथा न इमे जनाधिपाः न आसन् किन्तु ये राजागण नहीं थे सो नहीं किन्तु ये भी आसन् एक। अवश्य थे। मा