पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३५४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

चतुर्दशोऽध्यायः सर्वम् उत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगाद् उत्पन्न होनेवाली सभी वस्तुएँ, क्षेत्र और क्षेत्रज्ञके संयोगसे उत्पन्न होती है, यह बात कही उत्पद्यते इति उक्तं तत् कथम् इति तत्प्रदर्शनार्थं गयी। सो वह किस प्रकारसे ( उत्पन्न होती हैं ? ) यह दिखलाने के लिये 'परं भूयः' इत्यादि श्लोकोंवाले 'परं भूयः' इत्यादिः अध्याय आरभ्यते । चतुर्दश अध्यायका आरम्भ किया जाता है। अथवा ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोः अथवा ईश्वरके अधीन रहकर ही क्षेत्र और क्षेत्रज्ञ जगत्कारणत्वं न तु सांख्यानाम् इव जगत्के कारण हैं, सांख्यवादियोंके मतानुसार स्वतन्त्रतासे नहीं । यह बात दिखलानेके लिये स्वतन्त्रयोः इति एवम् अर्थम् । ( यह अध्याय आरम्भ किया जाता है)। प्रकृतिस्थत्वं गुणेषु च सङ्गः संसारकारणम् तथा जो यह कहा कि, प्रकृतिमें स्थित होना इति उक्त कस्मिन् गुणे कथं सङ्गः के का और गुणविषयक आलक्ति-यही संसारका कारण है, सो किस गुणमें किस प्रकारसे आसक्ति होती गुणाः कथं वा ते बन्नन्ति इति गुणेभ्यः च है ? गुण कौन-से हैं ? वे कैसे बाँधते हैं ? गुणोंसे मोक्षणं कथं स्याद् मुक्तस्य च लक्षणं छुटकारा कैसे होता है ? तथा मुक्तका लक्षण क्या है ? यह सब बातें बतलानेके लिये भी इस वक्तव्यम् इति एवम् अर्थं च- अध्यायका आरम्भ किया जाता है- श्रीभगवानुवाच- श्रीभगवान् बोले---- परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥ परं ज्ञानम् इति व्यवहितेन संबन्धः । | 'परम्' इस पदका दूरस्थ 'ज्ञानम्' पदके साथ सम्बन्ध है। भूयः पुनः पूर्वेषु सर्वेषु अध्यायेषु असकृद् समस्त ज्ञानोंमें उत्तम परम ज्ञानको, अर्थात् जो उक्तम् अपि प्रवक्ष्यामि । तत् च परं परवस्तु-पर-वस्तुविषयक होनेसे परम है और उत्तम फलयुक्त होने के कारण समस्त ज्ञानोंमें उत्तम है, उस परम विषयत्वात्, किं ज्ञानं सर्वेषां ज्ञानानाम् उत्तम ज्ञानको, यद्यपि पहलेके सब अध्यायोंमें उत्तमम् उत्तमफलत्वात् । बार-बार कह आया हूँ, तो भी फिर कहूँगा । EMIERTAIMERENCE तत्