पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३५५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

RangIANISAAMANHARMA शांकरभाष्य अध्याय १४ ज्ञानानाम् इति न अमानित्यादीनां किं तर्हि यहाँ 'ज्ञानोसने इस शब्दसे अमानित्वादि ज्ञान- साधनोंका ग्रहण नहीं है। किन्तु यज्ञादि शेय- यज्ञादिज्ञेयवस्तुविषयाणाम् इति । वस्तुविषयक ज्ञानोंका ब्रहा है । तानि न मोक्षाय इदं तु मोक्षाय इति वे यज्ञादिविषयक जन मोक्षके लिये उपयुक्त नहीं हैं और यह जो इस अध्याय में बतलाया जाता है सो) परोत्तमशब्दाभ्यां स्तौति श्रोतबुद्धिरुच्युत्पाद- मोक्षके लिये उपयुक्त है, इसलिये 'परम' और 'उत्तम इन दोनों शब्दोंसे श्रोताकी बुद्धिमें रुचि नार्थम् । उत्पन्न करनेके लिये इनकी स्तुति करते हैं । यद् ज्ञात्वा यद् ज्ञानम् ज्ञात्वा प्राप्य मुनयः जिस ज्ञानको जानकर-पाकर सब मननशील संन्यासिनो मननशीला: सर्वे परां सिद्धि । संन्यासीजन इस देहवन्धनसे मुक्त होनेके बाद मोक्षाख्याम् इतः अस्माद् देहबन्धनाद् ऊर्च मोक्षरूप परम सिद्धिको प्राप्त हुए हैं, ( ऐसा परम गताः प्राप्ताः॥१॥ ज्ञान कहूँगा) ॥१॥ अस्याः च सिद्धेः ऐकान्तिकत्वं दर्शयति--- इस (ज्ञानद्वारा प्राप्त हुई सिद्धिकी अव्यभिचारिता- नित्यता दिखलाते हैं- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥२॥ इदं ज्ञानं यथोक्तम् उपाश्रित्य ज्ञानसाधनम् इस उपर्युक्त ज्ञानका आश्रय लेकर, अर्थात् अनुष्ठाय इति एतत् । मम परमेश्वरस्य साधम्य ज्ञानके साधनोंका अनुष्ठान करके, मुझ परमेश्वरकी मत्स्वरूपताम् आगताः प्राप्ता इत्यर्थो न तु समानताको-मेरे साथ एकरूपताको प्राप्त हुए पुरुष समानधर्मता साधर्म्य क्षेत्रज्ञेश्वरयोः भेदान- सृष्टिके उत्पत्तिकालमें भी, फिर उत्पन्न नहीं होते और भ्युपगमाद् गीताशास्त्रे । फलवादः च प्रलयकालमें-ब्रह्माके विनाशकालमें भी व्यथाको प्राप्त अयं स्तुत्यर्थम् उच्यते । सर्गे अपि सृष्टिकाले नहीं होते, अर्थात् गिरते नहीं । यह फलका वर्णन अपि न उपजायन्ते न उत्पद्यन्ते प्रलये ब्रह्मणः ज्ञानकीस्तुतिके लिये किया गया है। यहाँ 'साधर्म्य'का अपि विनाशकाले न व्यथन्ति च व्यथां न अर्थ 'समानधर्मता नहीं है क्योंकि गीताशास्त्रमें क्षेत्रज्ञ आपद्यन्ते न च्यवन्ति इत्यर्थः ।।२।। और ईश्वरका भेद स्वीकार नहीं किया गया ॥२॥ क्षेत्रक्षेत्रज्ञसंयोग ईदृशो भूतकारणम् इति अब यह बतलाते हैं कि इस प्रकारका क्षेत्र और आहे- क्षेत्रज्ञका संयोग भूतोंका कारण है-- मम योनिर्भहब्रह्म तस्मिन्गर्भ दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥