पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३६०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यदा यो गुण उद्भूतो भवति तदा तस्य जिस समय जो गुण बढ़ा हुआ रहता है, उस समय किं लिङ्गम् इति उच्यते- उसके क्या चिह्न होते हैं सो बतलाते हैं- सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥ सर्वद्वारेषु आत्मन उपलब्धिद्वाराणि श्रोत्रा- जब इस शरीरके समस्त द्वारोंमें, यानी आत्माकी दीनि सर्वाणि करणानि तेषु सर्वद्वारेषु अन्तः- उपलब्धिके द्वारभूत जो श्रोत्रादि सब इन्द्रियाँ हैं करणस्य बुद्धः वृत्तिः प्रकाशो देह अस्मिन् उनमें, प्रकाश उत्पन्न हो-अन्तःकरण यानी बुद्धिकी वृत्तिका नाम 'प्रकाश' है और यही 'ज्ञान' है। यह उपजायते । तद् एव ज्ञानं यदा एवंप्रकाशो ज्ञान नामक प्रकाश जब शरीरके समस्त द्वारोंमें ज्ञानाख्य उपजायते तदा ज्ञानप्रकाशेन लिङ्गेन उत्पन्न हो-तब इस ज्ञानके प्रकाशरूप चिह्नसे ही विद्याद् विवृद्धम् उद्भूतं सत्त्वम् इति उत अपि ॥११॥ | समझना चाहिये कि सत्त्वगुण बढ़ा है ॥११॥ रजस उद्भूतस्य इदं चिह्नम्--- उत्पन्न हुए रजोगुणके चिह्न ये होते हैं- लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्ध भरतर्षभ ॥ १२ ॥ लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनं हे भरतवंशियोंमें श्रेष्ट ! लोभ--परद्रव्यको प्राप्त करनेकी इच्छा, प्रवृत्ति- सामान्यभावसे सांसारिक सामान्यचेष्टा, आरम्भः, कस्य, कर्मणाम् । अशमः चेष्टा और कर्मोंका आरम तथा अशान्ति-उपरा- अनुपशमः, हर्षरागादिप्रवृत्तिः, स्पृहा सर्व- मताका अभाव, हर्ष और रागादिका प्रवृत्त होना तथा लालसा अर्थात् सामान्य भावसे समस्त वस्तुओं- सामान्यवस्तुविषया तृष्णा, रजसि गुणे विवृद्धे में तृष्णा-ये सब चिह्न रजोगुणके बढ़नेपर उत्पन्न एतानि लिङ्गानि जायन्ते हे भरतर्षभ ॥१२॥ होते हैं ॥१२॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन ॥ १३ ॥ अप्रकाशः अविवेकः अत्यन्तम् अप्रवृत्तिः च हे कुरुनन्दन ! अप्रकाश अर्थात् अत्यन्त अविवेक, प्रवृत्त्यभावः तत्कार्य प्रमादो मोह एव च प्रवृत्तिका अभाव, उसका कार्य प्रमाद और मोह अविवेको मूढता इत्यर्थः । तमसि गुणे विवृद्धे | अर्थात् अविवेकरूप मूढ़ता-ये सब चिह्न तमोगुणकी एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ॥१३॥ वृद्धि होनेपर उत्पन्न होते हैं ॥१३॥...