पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३६१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।
...........

--.-. HomedyrayangisvelamNTINAwearinawwindane ............................. " शांकरभाष्य अध्याय १४

दर्शयन् आह- भरणद्वारेण अपि यत्फलं प्राप्यते तद् मरण-समय की अवस्था के द्वारा जो फल मिलता अपि सङ्गरागहेतुकं सर्वं गौणम् एव इति है. यह सब भी आसक्ति और रागले ही होनेवाला तथा गुणाजन्य ही होता है, यह दिखाने के लिये कहते हैं- यदा सत्त्वे प्रवृद्ध तु प्रलयं याति देहभृत् । तदोत्तमविड़ा लोकानमलान्प्रतिपद्यते ॥ १४ ॥ यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति जब यह शरीरवारी जीव. सत्वगुणकी वृद्धि में प्रतिपद्यते देहमुद आत्मा तदा उत्तमविदा मृत्युको प्राप्त होता है, तब उत्तम तत्वको जानने- महदादितत्वविदाम् इति एतत् ? लोकान् अमलान् बालोंके अर्थात् महतत्त्वादिको जाननेवालोंके मलरहितान् प्रतिपद्यते प्रामोति इति एतत् ।।१४॥ निर्मल-मलरहित लोकोंको प्राप्त होता है ।। १४ !! रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥ रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य रजोगुणकी वृद्धिके समय मरनेघर कर्मसंगियों में कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते । अर्थात् कोंमें आसक्त हुए मनुष्यों में उत्पन्न होता है और वैसे ही तमोगुणके बढ़नेपर मरा हुआ तथा तद्वद् एवं प्रलीनो मृत: तमसि विवृद्ध । मनुष्य मूढयोनियोंमें अर्थात् पशु आदि योनियों में मूढयोनिषु पश्वादियोनिषु जायते ॥ १५ ॥ उत्पन्न होता है ॥१५॥ . अतीतश्लोकार्थस्य एव संक्षेप उच्यते- पहले कहे हुए श्लोकोंके अर्थका ही सार कहा जाता है- कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥ कर्मणः सुकृतस्य सात्विकस्य इत्यर्थः । आहुः श्रेष्ठ पुरुषोंने शुभ कर्मका, अर्थात् सात्त्रिक शिष्टाः सात्त्विकम् एव निर्मलं फलम् इति । रजसः : कर्मका फल सात्त्विक और निर्मल ही बतलाया है, तु फलं दुःखं राजसस्य कर्मण इत्यर्थः । कर्मा- कमर्माधिकारसे राजस कर्मका, फल भी अपने कारना- तथा राजस कर्मका फल दुःख बतलाया है अर्थात् धिकारात् फलम् अपि दुःखम् एव कारणानु- के अनुसार दुःखरूप राजस ही होता है (ऐसा रूप्याद् राजसम् एव । तथा अज्ञानं तमसः कहा है ) और वैसे ही, तामसरूप अधर्मका- तामसस्य कर्मणः अधर्मस्य पूर्ववत् ॥ १६॥ कर्मका फल अज्ञान बतलाया है ।।१६।।