पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३६२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता च गुणेभ्यो भवति- गुणोंसे क्या उत्पन्न होता है ? ( सो कहते हैं-) सत्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोही तमसो भवतोऽज्ञानमेव च ॥ १७ ॥ सत्त्वाद् लब्धात्मकात् संजायते समुत्पन्नते उत्कर्षको प्राप्त हुए सत्वगुणसे ज्ञान उत्पन्न होता ज्ञानम्, रजसो लोभ एव च प्रमादमोही च उभा है, और रजोगुणसे लोभ होता है तथा तमोगुणसे प्रमाद और मोह-ये दोनों होते हैं और अज्ञान भी तमसो भवतः अज्ञानम् एव च भवति ॥ १७॥ ! होता है ।। १७ !! तथा- किंच- । ऊवं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥ १८ ॥ ऊर्ध्व गच्छन्ति देवलोकादिषु उत्पद्यन्ते सत्त्वगुणमें यानी सात्विक भावों में स्थित पुरुप उच्च स्थानको जाते हैं अर्थात् देवलोक आदि उच्च लोकोंमें सत्वस्थाः सत्त्वगुणवृत्तस्थाः । मध्ये तिष्ठन्ति उत्पन्न होते हैं। और राजस पुरुष बीचमें रहते हैं मनुष्येषु उत्पद्यन्ते राजसाः। अर्थात् मनुष्य-योनियोंमें उत्पन्न होते हैं । जधन्यगुणवृत्तम्था जघन्यः च असौ गुणः तथा जघन्य गुणके आचरणोंमें स्थित हुए अर्थात् च जघन्यगुणः तमः तस्य वृत्तं निद्रालस्यादि कार्य-निद्रा और आलस्य आदिमें स्थित हुए भूल- जो जघन्य-निन्दनीय गुण है, उस तमोगुणके तस्मिन् स्थिता जघन्यगुणवृत्तस्था मूढा अधो तामसी पुरुष नीचे गिरते हैं---वे पशु, पक्षी आदि गच्छन्ति पश्वादिषु उत्पद्यन्ते तामसाः ॥१८॥ योनियोंमें उत्पन्न होते हैं ॥ १८ ॥ पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन प्रकृतिमें स्थित होनारूप मिथ्याज्ञानसे युक्त युक्तस्य भोग्येषु गुणेषु मुखदुःखमोहात्मकेषु पुरुषका सुख-दुःख-मोहात्मक भोगरूप गुणोंमें मैं सुखी दुःखी मूढः अहम् असि इति एवंरूपो वह संगही इस पुरुषकी अच्छी-बुरी योनियोंमें जन्म- सुखी, दुखी अथवा मूह हूँ' इस प्रकारका जो संग है, यः सङ्गः तत् कारणं पुरुषस्य सदसडोनिजन्म- | प्राप्तिरूप संसारका कारण है। यह बात जो पहले प्राप्तिलक्षणस्य संसारस्य, इति समासेन पूर्वा- तेरहवें अध्यायमें संक्षेपसे कही थी, उसीको यहाँ ध्याये यद् उक्तं तद् इह 'सत्त्वं रजस्तम इति 'सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः' इस श्लोकसे लेकर ( उपर्युक्त श्लोकतक) गुणोंका गुणाः प्रकृतिसंभवाः इत्यत आरभ्य गुणखरूपं स्वरूप, गुणोंका कार्य, अपने कार्यद्वारा गुणोंका गुणवृत्त खवृत्तेन च गुणानां बन्धकत्वं गुण- बन्धकत्व तथा गुणों के कार्यद्वारा बँधे हुए