पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३६७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

...* 50W or MARRITERARE.pure ...... Bigeraliya .... शांकरभाष्य अध्याय १४ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणासमतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥ मां च ईश्वरं नारायणं सर्वभूतहदयाश्रितं जो संन्यानी या कर्नयोगी, नुव भूतोंके हृदयमें यो यतिः कर्मी वा अव्यभिचारेण न कदाचिद् स्थित मुझ परमेश्वर नारायको. कभी व्यभि- यो व्यभिचरति भक्तियोगेन भजनं भक्तिः चरित (विचलित ) न होनेवाले अव्यभिचारी भक्तियोगद्वारा सेवन करता है- सा एक योगः तेन भक्तियोगेन लेते ल गुजद भक्ति है, व्हो योग है, उत भक्तियोग के द्वारा जो समतीत्य एतान् यथोक्तान ब्रह्मभूयाय भवन मेरी सेवा करता है—ह इन अपर कहे हुए गुणोंको अतिक्रमणा करके ब्रह्मलोको पाने के लिये, अर्थात् भूयो ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते मोक्ष प्राप्त करने के लिये, योग्य समझा जाता है, अर्थात् समर्थो भवति इत्यर्थः ॥ २६॥ ( मोक्ष प्राप्त करनेमें) समर्थ होता है ॥२६॥ -जनका नाम कुत एतद् इति उच्यते- ऐसा क्यों होता है ? सो बतलाते हैं- ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥ "ब्रह्मणः परमात्मनो हि यस्मात् प्रतिष्टा अहं क्योंकि ब्रह्म---परमात्माकी प्रतिष्ठा मैं हूँ। जिसमें प्रतितिष्ठति असिन् इति प्रतिष्ठा अहं प्रतिष्टित हो वह प्रतिष्टा है, इस व्युत्पत्ति के अनुसार प्रत्यगात्मा। मैं अन्तरात्मा ( ब्रह्मकी ) प्रतिष्ठा हूँ। कीदृशस्य ब्रह्मणः। कैसे ब्रह्मकी ? ( सो कहते हैं-) अमृतस्य अविनाशिनः अव्ययस्य अवि- अमृत-अविनाशी, अव्यय- -निर्विकार, शाश्वत-- कारिणः शाश्वतस्य च नित्यस्य धर्मस्य ज्ञानयोग- नित्य, धर्मस्वरूप-ज्ञानयोगरूप धर्मद्वारा प्राप्तव्य और धर्मप्राप्यस्य सुखस्य आनन्दरूपस्य ऐकान्तिकस्य ऐकान्तिक सुख-स्वरूप अर्थात् व्यभिचाररहित अव्यभिचारिणः । आनन्दमय ब्रह्मकी मैं प्रतिष्टा हूँ। अमृतादि स्वभावस्य परमात्मनः प्रत्य- अमृत आदि खभाववाले परमात्माकी प्रतिष्ठा गात्मा प्रतिष्ठा सम्यग्ज्ञानेन परमात्मतया | अन्तरात्मा ही है, क्योंकि यथार्थ ज्ञानसे वही परमात्मा- निश्चीयते । तद् एतत् 'ब्रह्मभूयाय कल्पते' इति ' रूपसे निश्चित होता है । यही बात "ब्रह्मभूयाय कल्पते' इस पदसे कही गयी है । यया च ईश्वरशक्त्या भक्तानुग्रहादि- अभिप्राय यह है कि जिस ईश्वरीय शक्तिसे प्रयोजनाय वा प्रतिष्ठते प्रवर्तते सा शक्तिः भक्तोंपर अनुग्रह आदि करनेके लिये ब्रह्म प्रवर्तित ब्रह्म एव अहं शक्तिशक्तिमतोः अनन्यवाद् होता है, वह शक्ति, मैं ब्रह्म ही हूँ, क्योंकि शक्ति इति अभिप्राय और शक्तिमान्में भेद नहीं होता