पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३६८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

३५२ श्रीमद्भगवद्गीता अथवा ब्रह्मशब्दवाच्यत्वात् सविकल्पक अथवा (ऐसा समझना चाहिये कि ) ब्रह्म- ब्रह्म तस्य ब्रह्मणो निर्विकल्पकः अहम् एव न शब्दका बाच्य होने के कारण यहाँ सगुण ब्रह्म- का ग्रहण है, उस सगुण ब्रह्मका मैं निर्विकल्प- अन्यः प्रतिष्ठा आश्रयः। निर्गुण ब्रह्म ही प्रतिष्टा-आश्रय हूँ, दूसरा कोई नहीं । किंविशिष्टस्य, किन विशेषणोंसे युक्त सगुण ब्रह्मका ? अमृतस्य अमरणधर्मकस्य अव्ययस्थ जो अमृत अर्थात् मरण-धर्मसे रहित है. और व्ययरहितस्य । अविनाशी अर्थात् क्षय होनेसे रहित है, उसका । किं च शाश्वतस्य च नित्यस्य धर्मश्य तथा ज्ञाननिष्ट्रारूप शाश्वत-नित्य धर्मका और ज्ञाननिष्ठालक्षणय सुखस्य तज्जनितस्य उससे होनेवाले ऐकान्तिक एकमात्र निश्चित परम ऐकान्तिकस्य एकान्जनियतस्य च प्रतिष्ठा आनन्दका भी, मैं ही आश्रय हूँ। 'अहं प्रतिष्ठा' यह अहम् इति वर्तते ॥ २७॥ पद यहाँ अनुवृत्तिसे लिया गया है ।॥ २७॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिस्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥१४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ श्रीभगवद्गीताभाष्ये गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४ ॥