पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२२ श्रीमद्भगवद्गीता मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥ मात्रा आभिः मीयन्ते शब्दादय इति श्रोत्रा- मात्रा अर्थात् शब्दादि विषयों को जिनसे जाना दीनि इन्द्रियाणि, मात्राणां स्पर्शाः शब्दादिभिः जाय ऐसी श्रोत्रादि इन्द्रियाँ और इन्द्रियोंके स्पर्श | अर्थात् शब्दादि विषयों के साथ उनके संयोग, ये संयोगाः ते शीतोष्णसुखदुःखदाः शीतम् उष्णं सब शीत-उष्ण और सुख-दुःख देनेवाले हैं अर्थात् सुखं दुःखं च प्रयच्छन्ति इति । शीत-उष्ण और सुख-दुःख देते हैं। अथवा स्पृश्यन्ते इति स्पर्शा विषयाः अथवा जिनका स्पर्श किया जाता है वे स्पर्श अर्थात् शब्दादि विषय, (इस व्युत्पत्तिके अनुसार यह शब्दादयः, मात्राः च स्पर्शाः च शीतोष्णसुख- अर्थ होगा कि) मात्रा स्पर्श यानी श्रोत्रादि इन्द्रियाँ और शब्दादि विषय (ये सब ) शीत-उष्ण और सुख-दुःख देनेवाले हैं। शीतं कदाचित् सुखं कदाचित् दुःवं शीत कभी सुखरूप होता है कभी दुःखरूप, तथा उष्णम् अपि अनियतरूपं सुखदुःखे | इसी तरह उष्ण भी अनिश्चितरूप है, परन्तु सुख पुनः नियतरूपे यतः न व्यभिचरतः अतः । ( फेरफार ) नहीं होता। इसलिये सुख दुःख से अलग और दुःख निश्चितरूप है, क्योंकि उनमें व्यभिचार ताभ्यां पृथक् शीतोष्णयोः ग्रहणम् । शीत और उष्णका ग्रहण किया गया है। यमात् ते मात्रास्पर्शादयः आगमापायिनः जिससे कि वे मात्रा-स्पर्शादि ( इन्द्रियाँ उनके आगमापायशीलाः तसात् अनित्याः अतः | विषय और उनके संयोग ) उत्पत्ति-विनाशशील हैं, तान् शीतोष्णादीन् तितिक्षस्य प्रसहस्त्र तेषु इससे अनित्य हैं, अत: उन शीतोष्णादिको तू सहन हर्ष विषादं च मा कार्षीः इत्यर्थः ॥ १४ ॥ कर अर्थात् उनमें हर्ष और विषाद मत कर ॥१४॥ दुःखदा। +9+ शीतोष्णादीन् सहतः किं स्यात् इति भृणु-- शीत-उष्णादि सहन करनेवालेको क्या (लाभ) होता है ? सो सुन- यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ यं हि पुरुषं समदुःखसुखं समे दुःखसुखे सुख-दुःखको समान समझनेवाले अर्थात् जिसकी यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषाद- दृष्टिमें सुख-दुःख समान हैं-सुख-दुःखकी प्राप्तिमें जो हर्ष-विषादसे रहित रहता है ऐसे जिस धीर- रहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति बुद्धिमान पुरुषको ये उपर्युक्त शीतोष्णादि व्यथा नित्यात्मदर्शनात् एते . यथोक्ताः शीतो- नहीं पहुंचा सकते अर्थात् नित्य आत्मदर्शनसे ष्णादयः। विचलित नहीं कर सकते । सः - नित्यात्मदर्शननिष्ठो द्वन्द्वसहिष्णुः वह नित्य आत्मदर्शननिष्ठ और शीतोष्णादि द्वन्द्वों- अमृतत्वाय. अमृतभावाय मोक्षाय कल्पते को सहन करनेवाला पुरुष अमृतरूप हो जानेके लिये समर्थो भवति ॥१५॥ | यानी मोक्षके लिये समर्थ होता है ॥१५॥