पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३८०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

३६६ श्रीमद्भगवद्गीता अथ इदानीं यथा निरुक्तम् आत्मानं यो वेद अब इस प्रकार बतलाये हुए आत्मतत्त्वको जो तस्य इदं फलम् उच्यते- जानता है उसके लिये यह फल बतलाया जाता है- यो मामेवमसंमूढो . जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥१६॥ यो माम् ईश्वरं यथोक्तविशेषणम् एवं | जो कोई इस प्रकारसे अज्ञानसे रहित हुआ पुरुष, यथोक्तेन प्रकारेण असंमूटः संमोहवर्जितः सन् उपर्युक्त विशेषणोंसे युक्त मुझ पुरुषोत्तम ईश्वरको, जानाति अयम् अहम् असि इति पुरुषोत्तमं स । इस प्रकार जानता है कि 'यह (पुरुषोत्तम ) मैं हूँ सर्ववित् सर्वात्मना सर्वं वेत्ति इति सर्वज्ञः है, अतः सर्वज्ञ है और हे भारत ! (वह) सब वह सर्वज्ञ है-वह सर्वात्मभावसे सबको जानता सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मचित्ततया भूतोंमें स्थित मुझ परमात्माको. ही सर्वभावसे- हे भारत ॥१९॥ सबका आत्मा समझकर भजता है ॥ १९॥ अस्मिन् अध्याये. भगवत्तत्त्वज्ञानं मोक्षफलमा इस अध्यायमें मोक्षरूप फलके देनेवाले भगवत्- उक्त्वा अथ इदानीं तत् स्तौति- तत्त्वज्ञानको कहकर अब उसकी स्तुति करते हैं- इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ। एतद्बुद्ध्या बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥ इति एतद् गुह्यतमं गोप्यतमम् अत्यन्तरहस्यम् ... यह गुह्यतम--सबसे अधिक गोपनीय अर्थात् इति एतत् । किं तत् , शास्त्रम् । अत्यन्त गूढ रहस्य है वह क्या है ? शास्त्र । यद्यपि गीताख्यं समस्तं शास्त्रम् उच्यते तथापि यद्यपि सारी गीताका नाम ही शास्त्र कहा अयम् एव अध्याय इह शास्त्रम् इति उच्यते जाता है, परन्तु यहाँ स्तुतिके लिये प्रकरणसे यह (पन्द्रहवाँ) अध्याय ही 'शास्त्र' नामसे कहा गया है। स्तुत्यर्थं प्रकरणात् । सर्वो हि गीताशास्त्रार्थः क्योंकि इस अध्यायमें केवल सारे गीताशास्त्रका अर्थ अस्मिन् अध्याये समासेन उक्तो न केवलं ही संक्षेपसे नहीं कहा गया है, किन्तु इसमें समस्त सर्वः च वेदार्थ इह परिसमाप्तो ‘यस्तं वेद स वेदोंका अर्थ भी समाप्त हो गया है । यह कहा भी है कि 'जो उसे जानता है वही वेदको जानने- वेदवित्' 'वेदैश्च सर्वैरहमेव वेद्यः' इति च उक्तम् । वाला है 'समस्त वेदोंसे मैं ही जाननेयोग्य हूँ।' इदम् उक्तं कथितं मया हे अनध अपाप । हे निष्पाप अर्जुन ! ऐसा यह (परम गोपनीय एतत् शास्त्रं यथादर्शितार्थ बुद्ध्वा बुद्धिमान् स्याद् । शास्त्र) मैंने कहा है। हे भारत ! ऊपर दिखलाये हुए अर्थसे युक्त इस शास्त्रको जानकर ही, मनुष्य भवेद् न अन्यथा कृतकृत्यः च भारत । । बुद्धिमान् और कृतकृत्य होता है, अन्य प्रकारसे नहीं।