पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३८१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १५ कृतं कृत्यं कर्तव्यं येन स कृतकृत्यो अभिप्राय यह है कि जिसने करने योग्य तत्र विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यं तन् कुछ कर लिया हो. वह कृतकृत्य है. अतः श्रेष्ट सर्व भगवत्तत्त्वे विदिते कृतं भवेद् इत्यर्थः ! कुलमें जन्म लेनेवाले ब्राह्मणद्वारा जो कुछ किया जानेयोग्य है, वह लत्र भगवान्ता तत्व जानः न च अन्यथा कर्तव्यं परिसमाप्यते कस्यचिद् लेनेपर आप ही किया हुआ हो जाता है। अन्य इति अभिप्रायः। प्रकारसे किसीके भी कर्तव्यकी समाप्ति नहीं होती। सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते' इति कहा भी है कि---'हे पार्थ ! समस्त कर्म- च उक्तम् । समुदाय, ज्ञानमें सर्वथा समाप्त हो जाता है।' 'एतद्धि जन्मसामग्रयं ब्राह्मणस्य विशेषतः । तथा मनुका भी वचन है कि "विशेषरूपसे प्राप्यतत्कृतकृत्यो हि द्विजो भवति नान्यथा । ब्राह्मणके जन्मकी यही पूर्णता है क्योंकि इसीको । प्राप्त करके द्विज कृतकृत्य होता है अन्य (मनुस्मृति १२१९३) इति च मानवं वचनम्। प्रकारसे नहीं।' यत एतत् परमार्थतत्त्वं मत्तः श्रुतवान् हे भारत ! क्योंकि तूने मुझसे यह परमार्थतत्त्व असि ततः कृतार्थः त्वं भारत इति ॥२०॥ सुना है, इसलिये तू कृतार्थ हो गया है ॥२०॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतामुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ।। १५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ श्रीभगवद्गीताभाष्ये पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥१५॥