पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३८७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

Sapcom RAUTATIN शांकरभाध्य अध्याय १६ ३७३ असल्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहेतुकम् ॥ ८॥ असत्यं यथा वयम् अन्नप्रायाः तथा इदं में आतुर स्वभाववाले मनुष्य कहा करते हैं जगत् सर्वम् असत्यम् अप्रतिष्टं च न अस्य कि, जैसे हम झूठले भरे हुए हैं, वैसे ही यह धर्माधर्मों प्रतिष्ठा अतः अप्रतिष्ठं च इति ते सारा संसार भी झुठा और प्रतिष्टारहित है, अर्थात् धर्म-अधर्म आदि इलका कोई आधार नहीं है आसुरा जना जगद् आहुः अनीश्वरं न च धर्माधर्म- अतः निगार है. तथा अनवर है, अर्थात् पुण्य- सत्यवेक्षकः अस्य शासिता ईश्वरो विद्यते इति पापकी अपेक्षाले इसका शासन करनेशला कोई अतः अनीश्वरं जगद् आहुः। स्वामी नहीं है, अतः यह जगत् बिना ईश्वरका है। कि च अपरस्परसंभूतं कामप्रयुक्तयोः तथा कामसे प्रेरित हुए स्त्री-पुरुषोंका आपसमें स्त्रीपुरुपयोः अन्योन्यसंयोगाद् जगत् सर्व संयोग हो जाने से ही सारा जगत् उत्पन्न हुआ है, अतः संभूतम् । किम् अन्यत् कामहैतुकं कामहेतुकम् एव इस जमदका कारण काम ही है. इतरा और क्या हो कामहैतुकं किम् अन्य जगतः कारणं न सकता है अर्थात् (इतका) धर्म-अधर्मादि कोई दूसरा किञ्चिद् अदृष्टं धर्माधर्मादि कारणान्तरं विधत्ते जगतः काम एव प्राणिना कारणम् इति अदृष्ट कारण नहीं है, केवल काम ही प्राणियोंका लोकायतिकदृष्टिः इयम् ।।८।। कारण है । यह लोकायतिकों* की दृष्टि है ॥ ८॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ६ ॥ एतां दृष्टिम् अवष्टम्य आश्रित्य नष्टात्मानो नष्ट- इस दृष्टिका अबलम्बन-आश्रय लेकर जिनका स्वभावा विभ्रष्टपरलोकसाधना अल्पबुद्धयो खभाव नष्ट हो गया है, जो परलोकसाधनसे भ्रष्ट विषयविषया अल्पा एव बुद्धिः येषां ते अल्प- हो गये हैं, जो अपबुद्धि हैं-जिनकी बुद्धि केवल भोगोंको ही विषय करनेवाली है, ऐसे वे अल्पबुद्धि, बुद्धयः प्रभवन्ति उद्धवन्ति उग्रकर्माणः उग्रकर्मा-अर कर्म करनेवाले, हिंसापरायण संसारके क्रूरकर्माणो हिंसात्मका: क्षयाय जगतः प्रभवन्ति । शत्रु, संसारका नाश करनेके लिये ही उत्पन्न इति संबन्धः। जगतः अहिताः शनव इत्यर्थः।९। होते हैं ॥ ९ ॥ त्था के- काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्माहान्नवर्तन्तेऽशुचिन्ताः ॥१०॥

  • शरीरको ही आत्मा माननेवाले एक सम्प्रदायविशेषका नाम 'लोकायतिक' है।