पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३८८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता कामम् इच्छाविशेषम् आश्रित्य अवष्टभ्य कभी पूर्ण न की जा सकनेवाली दुष्पूर कामना- दुष्यूरम् अशक्यपूरणं दम्भमानमदान्विता दम्भः इच्छाविशेषका आश्रय-अवलम्बन कर, पाखण्ड, च मानः च मदः च दम्ममानमदा तैः मान और मदसे युक्त हुए, अशुद्धाचारी—जिनके अन्विता दम्भमानमदान्विता मोहाद् अविवेकतो आचरण बहुत ही बुरे हैं ऐसे मनुष्य, मोहसे-- गृहीत्वा उपादाय असद्ग्राहान् अशुभनिश्चयान् अज्ञानसे मिथ्या आग्रहोंको, अर्थात् अशुभ सिद्धान्तों- प्रवर्तन्ते लोके अशुचिव्रता अशुचीनि व्रतानि को ग्रहण करके---स्वीकार करके संसारमें बर्तते येषां ते अशुचित्रताः ॥१०॥ हैं ॥१०॥ किंच-- तथा- चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥ चिन्ताम् अपरिमेयां च न परिमातुं शक्यते जिसकी इयत्ता न जानी जा सके, ऐसी अपरिमेय यस्याः चिन्ताया इयत्ता सा अपरिमेया ताम् - अपार, प्रलयतक--मरणपर्यन्त रहनेवाली अपरिमेयां प्रलयान्तां मरणान्ताम् उपाश्रिताः सदा चिन्ताके आश्रित हुए, अर्थात् सदा चिन्ताग्रस्त हुए, चिन्तापरा इत्यर्थः । कामोपभोगपरमाः काभ्यन्ते तथा कामोपभोगके परायण-जिनकी कामना की इति कामाः शब्दादयः तदुपभोगपरमाः, अयम् जाय वे शब्दादि विषय काम हैं उनके उपभोगमें एव परम पुरुषार्थो यः कामोपभोग इति एवं तत्पर हुए-तथा विषयोंका उपभोग करना, बस यही निश्चितात्मान एतावद् इति निश्चिताः ॥११॥ | परम पुरुषार्थ है, ऐसा निश्चय रखनेवाले ॥ ११ ॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥ आशापाशशतैः आशा एव पाशाः तच्छतैः । तथा सैकड़ों आशारूप पाशोंसे बँधे हुए-जकड़े आशापाशशतैः बद्धा नियन्त्रिताः सन्तः सर्वत हुए, सब ओरसे खींचे जाते हुए, काम-क्रोधके आकृष्यमाणा कामक्रोधपरायणाःकामक्रोधौ परम् | परायण हुए, अर्थात् काम-क्रोध ही जिनका परम अयनं पर आश्रयो येषां ते कामक्रोधपरायणाः, | धर्मके लिये नहीं, बल्कि भोग्य वस्तुओंका भोग अयन-आश्रय है, ऐसे काम-क्रोध-परायण पुरुष, ईहन्ते चेष्टन्ते कामभोगार्थ कामभोगप्रयोजनाय करने के लिये, अन्यायपूर्वक अर्थात् दूसरेका सत्त्व न धर्मार्थम् अन्यायेन अर्थसञ्चयान् अर्थप्रचयान् हरण करना आदि अनेक पापमय युक्तियोंद्वारा धन- अन्यायेन परखापहरणादिना इत्यर्थः ॥ १२॥ । समुदायको इकट्ठा करनेकी चेष्टा किया करते हैं ॥१२॥ +-+