पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३८९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. - शांकरभाष्य अध्याय १६ OF ईदृशः च तेषाम् अभिप्रायः-- तथा उनका अभिप्राय ऐसा होता है कि- इदमद्य मया लब्धमिदं प्रास्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ इदं द्रव्यम् अद्य इदानी नया लब्धम् इदम, आज इस समय तो मुझे यह द्रव्य मिला है तथा अन्य प्राप्स्ये मनोरथं मनस्तुष्टिकरस् इदं च अमुक मनोरथ-मनको सन्तुष्ट करनेवाला पदार्थ अन्ति इदन् अपि मे भविष्यति आगामिनि मुझे और मिलेगा ! अनुक वस्तु मेरे पास हैं और यह संवत्सरे पुनः धनं तेन अहं थनी विख्यातो इसना धन मेरे पान अगले वर्षमें फिर हो जायगा, भविष्यामि ॥१३॥ उससे मैं धनवान् विख्यात हो जाऊँगा ।।१३।। असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥ असौ देवदत्तनामा मया हतो दुर्जयः शत्रुः, अमुक देवदत्त नामक दुर्जय शत्रु तो मेरेद्वारा हनिष्ये च अन्यान् बराकान् अपरान् अपि किम् मारा जा चुका, अब दूसरे पामर निर्बल शत्रुओंको भी मैं मार डालूंगा, यह बेचारे गरीब मेरा क्या एते करिष्यन्ति तपखिनः सर्वथा अपि न करेंगे जो किसी तरह भी मेरे समान नहीं हैं । मैं अस्ति मत्तुल्य ईश्वरः अहम् अहं भोगी सर्वप्रकारेण ! ईश्वर हूँ, भोगी हूँ, सब प्रकारसे सिद्ध हूँ तथा च सिद्धः अहं संपन्नः पुत्रैः पौत्रैः नप्तृभिः न पुत्र-पौत्र और नातियों से सम्पन्न हूँ। मैं केवल केवलं मानुषः अहं बलवान् सुखी च अहम् एव और सुखी भी मैं ही हूँ, दूसरे सब तो भूमिपर साधारण मनुष्य ही नहीं हूँ, बल्कि बड़ा वलवान् अन्ये तु भूमिभाराय अवतीर्णाः ॥१४॥ भाररूप ही उत्पन्न हुए हैं ॥१४॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सहशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५ ॥ आब्यो धनेन अभिजनेन अभिजनवान् सप्ता मैं धनसे सम्पन्न हूँ और वंशकी अपेक्षासे पुरुषं श्रोत्रियत्वादिसंपन्नः तेन अपि न मम अत्यन्त कुलीन हूँ, अर्थात् सात पीढ़ियोंसे श्रोत्रिय तुल्यः अस्ति कश्चित् कः अन्यः अस्ति सदृशः आदि गुणोंसे सम्पन्न हूँ। सुतरां, धन और कुलमें तुल्यो मया किं च यक्ष्ये यागेन अपि अन्यान् भी मेरे समान दूसरा कौन है ? अर्थात् कोई नहीं अभिभविष्यामि दास्यामि नटादिभ्यो मोदिष्ये है । मैं यह करूँगा अर्थात् यज्ञद्वारा भी दूसरोंका हर्ष च अतिशयं प्राप्स्यामि इति एवम् मोद-अतिशय हर्षको प्राप्त होऊँगा; इस प्रकार अपमान करूँगा, नट आदिको धन दूंगा और अज्ञानेन चिमोहिता अज्ञानविमोहिता विविधम् वे मनुष्य अज्ञानसे मोहित अर्थात् नाना प्रकारकी : अविवेकभावम् आपन्नाः ॥१५॥ अविवेकभावनासे युक्त होते हैं ॥ १५॥