पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥ अनेकचित्तविभ्रान्ता उक्तप्रकारैः अनेक उपर्युक्त अनेक प्रकारके विचारोंसे भ्रान्तचित्त चित्तैः विविध भ्रान्ता अनेकचित्तविभ्रान्ता हुए और मोहरूप जालमें फंसे हुए, अर्थात् अविवेक मोहजालसमावृता मोहः अविवेका अज्ञानं तद् ही मोह है, वह जालकी भाँति फँसानेवाला होनेसे एव जालम् इव आवरणात्मकत्वात् तेन जाल है, उसमें फंसे हुए, तथा विषय-भोगों में समावृताः प्रसक्ताः कामभोगेषु तत्र एव निषण्णाः अत्यन्त आसक्त हुए-उन्हीमें गहरे डूबे हुए मनुष्य, सन्तः तेन उपचितकल्मषाः पतन्ति नरके उन भौगोंके द्वारा पापोंका सञ्चय करके, वैतरणी अशुचौ चैतरण्यादौ ॥१६॥ आदि अशुद्ध नरकोंमें गिरते हैं ॥ १६ ॥ आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ।। आत्मसंभाविताः सर्वगुणविशिष्टतया आत्मना और वे अपने आपको सर्वगुणसम्पन्न मानकर, एव संभाविता आत्मसंभाविता न साधुभिः, | आप ही अपनेको बड़ा माननेवाले, साधुपुरुषोंद्वारा स्तब्धा अग्रणतात्मानो धनमानमदान्विता धन-! श्रेष्ठ न माने हुए, स्तब्ध-विनयरहित, धनमान- निमित्तो मानो मदः च ताम्यां धनमान- मदान्वित-~-धनहेतुक मान और मदसे युक्त पुरुष, मदाभ्याम् अन्विता यजन्ते नामयज्ञैः नाममात्रैः पाखण्डसे, अर्थात् धर्मध्वजीपनसे, अविधिपूर्वक- यज्ञैः ते दम्भेन धर्मध्वजितया · अविधिपूर्वकं | विहित अंगकी कर्तव्यताके ज्ञानसे रहित केवल विहिताङ्गेतिकर्तव्यतारहितैः॥ १७॥ नाममात्रके यज्ञोंद्वारा पूजन किया करते हैं ॥१७॥ 303200- अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥ अहंकारम् अहंकरणम् अहंकारो विद्यमानैः अहंकार-हम-हम' करनेका नाम अहंकार है, जिसके द्वारा अपनेमें आरोपित किये हुए अविद्यमानैः च गुणैः आत्मनि अध्यारोपितैः विद्यमान और अविद्यमान गुणोंसे अपनेको युक्त विशिष्टम् आत्मानम् अहम् इति मन्यते सः मानकर मनुष्य 'हम हैं' ऐसा मानता है उसे अहंकारः अविद्याख्यः कष्टतमः सर्वदोषाणां ! अहंकार कहते हैं । यह अविद्या नामका बड़ा कठिन दोष, समस्त दोषोंका और समस्त अनर्थमय मूलं सर्वानर्थप्रवृत्तीनां च तथा बलं पराभिभव- प्रवृत्तियोंका, मूल कारण है । कामना और निमित्तं कामरागान्वितं दर्प दो नाम यस्य आसक्तिसे युक्त, दूसरेका पराभव करनेके लिये होनेवाला बल, दर्प-जिसके उत्पन्न होनेपर उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तः- मनुष्य धर्मको अतिक्रमण कर जाता है, अन्तःकरण- करणाश्रयो दोषविशेषः। के आश्रित उस दोषविशेषका नाम दर्प है।