पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

......

--

श्रीमद्भगवद्गीता तद् एतद् उच्यते- सर्वसा आसुर्याः संपदः संक्षेपः अयम् अब यह समस्त आसुरी सम्पत्तिका संक्षेप कहा उच्यते, यसिन् त्रिविधे सर्व आसुरसंपझेदः जाता है। जिन (कामादि) तीन भेदोंमें, आसुरी सम्पत्तिके अनन्त भेद होनेपर भी सबका अन्तर्भाव अनन्तः अपि अन्तर्भवति, यत्परिहारेण हो जाता है, जिन तीनोंका नाश करनेसे सब परिहतः च भवति, यद् मूलं सर्वस्य अनर्थस्य दोष नष्ट हो जाते हैं और जो सब अनर्थोके मूल कारण हैं, उनका वर्णन किया जाता है-- त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१॥ त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं आत्माका नाश करनेवाले, ये तीन प्रकारके नाशनम् आत्मनो यद् द्वारं प्रविशन् एव नश्यति नरकप्राप्तिके द्वार हैं। इनमें प्रवेश करनेमात्रसे आत्मा कस्मैचित् पुरुषार्थाय योग्यो न भवति ही आत्मा नष्ट हो जाता है, अर्थात् किसी पुरुषार्थ- इति एतद् अत उच्यते द्वारं नाशनम् आत्मन के योग्य नहीं रहता । इसलिये ये तीनों आत्माका इति । नाश करनेवाले द्वार कहलाते हैं। किं तत्, कामः क्रोधः तथा लोभः तस्माद् वे कौन हैं ? काम, क्रोध और लोभ । सुतरां एतत् त्रयं त्यजेत् । यत एतद् द्वारं नाशनम् इन तीनोंका त्याग कर देना चाहिये । क्योंकि ये आत्मनः तस्मात् कामादित्रयम् एतत् त्यजेत् तीनों आत्माका नाश करनेवाले हैं, इसलिये इनका त्यागस्तुतिः इयम् ॥२१॥ | त्याग कर देना चाहिये। यह त्यागकी स्तुति है ॥२१॥ एतैर्विमुक्तः · कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥ एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसो नरकस्य हे कुन्तीपुत्र ! दुःख और मोहरूप अन्धकारमय दुःखमोहात्मकस्य द्वाराणि कामादयः तैः एतैः नरकके द्वारस्वरूप इन कामादि तीनों अवगुणोंसे छूटा हुआ मनुष्य आचरण करता है-साधन करता त्रिभिः विमुक्तो नर आचरति अनुतिष्ठति । किम्, है । क्या साधन करता है ? आत्मकल्याणका आत्मनः श्रेयो यत्प्रतिबद्धः पूर्व नाचरति तद- | साधन, पहले जिन कामादिके वशमें होनेसे नहीं पगमाद् आचरति ततः तदाचरणाद् याति करता था, अब उनका नाश हो जानेसे करता है, और उस साधनसे (वह) परमगतिको, अर्थात् परां गतिं मोक्षम् अपि इति ॥२२॥ मोक्षको भी प्राप्त कर लेता है ॥२२॥ सर्वस्यः एतस्य आसुरसंपत्परिवर्जनस्य इस समस्त आसुरी सम्पत्तिके त्यागका और श्रेयआचरणस्य च शास्त्रं कारणम्, शास्त्रप्रमाणाद् प्रमाणसे ही दोनों किये जा सकते हैं, अन्यथा कल्याणमय आचरणोंका, मूल कारण शास्त्र है, शास्त्र- उभयं शक्यं कर्तुं न अन्यथा अत:- नहीं, अत:---