पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १६ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। नस लिद्धिमत्राप्नोति न सुखं न परां गतिम् ॥ २३ ॥ यः शान्त्रविधि कर्तव्याकतव्यज्ञानकारणं विधि-: जो मनुष्य शास्त्र के विधानको, अर्थात् कर्तव्य- प्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः अकर्तव्यो ज्ञानका कारण जो विधि-निषेध-बोधक आदेश है उसको, छोड़कर कामनासे प्रयुक्त हुआ कामप्रयुक्तः सन् न न सिद्धिं पुरुषायोज्यताम् जाता है. बहन तो सिद्धिको-पुरुषार्थकी योग्यताको अवाप्नोति । न अपि असिन् लोके सुखन्, न अपि पाता है, न इस लोकमें सुख पाता है और न परम- परां प्रकृष्टां गतिं स्वर्ग मोक्षं वा ॥२३॥ गति-वा. या मोक्षको ही पाता है ॥२३॥ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञाला शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥ तस्मात् शास्त्रं प्रमाण ज्ञानसाधनं ते तब सुतरां कर्तव्य और अकर्तव्यको व्यवस्था में तेरें । कार्याकार्यव्यवस्थितौ कर्तव्याकर्तव्यव्यवस्थायाम् शाख ही प्रमाण है, अर्थात् ज्ञान प्राप्त करनेका साधन है। अतः शास्त्र-विधानसे कही हुई वातको अतो ज्ञात्वा बुद्ध्वा शास्त्रविधानोक्तं विधि: समझकर यानी आज्ञाका नाम विधान है। शास्त्र- विधानं शास्त्रेण विधानं शास्त्रविधानं कुर्याद् न द्वारा जो ऐसी आज्ञा दी जाय कि 'यह कार्य कर, कुर्याद् इति एवं लक्षणं तेन उक्तं स्वकर्म यह मत कर' वह शास्त्र-विधान है, उससे बताये यत् हुए स्वकर्मको जानकर तुझे इस कर्म-क्षेत्रमें कार्य तत् कर्तुम् इह अर्हसि । इह इति कर्माधिकार- करना उचित है । 'इह' शब्द जिस भूमिमें कोका भूमिप्रदर्शनार्थम् इति ॥२४॥ अधिकार है उसका लक्ष्य करवानेवाला है ॥२४॥ 1 इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥ -kaise- इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ श्रीभगवद्गीताभाष्ये संपद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६ ॥ 1 i