पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

1 सप्तदशोऽध्यायः 'तस्मात् शास्त्रं प्रमाणं ते' इति भगवद्वाक्या 'सुतरां तेरे लिये शास्त्र ही प्रमाण है' लब्धप्रश्नवीजः- भगवान् के इस कथनसे प्रश्नका बीज मिलनेपर- अर्जुन उवाच--- अर्जुन बोला--- ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १॥ ये केचिद् अविशेषिताः शास्त्रविधि शाख- जो कोई साधारण मनुष्य, शास्त्र-विधिको-शास्त्र- विधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य ! को आज्ञाको, अर्थात् श्रुति-स्मृति आदि शास्त्रोंके परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया | विधानको, छोड़कर श्रद्धासे अर्थात् आस्तिकबुद्धिसे आस्तिक्यबुद्धथा अन्विताः संयुक्ताः सन्तः । युक्त यानी सम्पन्न होकर देवादिका पूजन करते हैं। श्रुतिलक्षणं स्मृतिलक्षणं वा कश्चित् शास्त्र- यहाँ ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः' विधिम् अपश्यन्तो वृद्धव्यवहारदर्शनाद् एव इस कथनसे श्रुतिरूप या स्मृतिरूप किसी भी श्रद्दधानतया ये देवादीन् पूजयन्ति ते इह 'ये शास्त्रके विधानको न जानकर, केवल वृद्ध-व्यवहार- शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः को आदर्श मानकर, जो श्रद्धापूर्वक देवादिका इति एवं गृयन्ते । ये पुनः कश्चित् शास्त्रविधिम् पूजन करते हैं, वे ही मनुष्य ग्रहण किये गये हैं। किन्तु जो मनुष्य कुछ शास्त्रविधिको जानते हुए भी, उपलभमाना एव तम् उत्सृज्य अयथाविधि | उसको छोड़कर अविधिपूर्वक देवादिका पूजन करते देवादीन् पूजयन्ति ते इह 'ये शास्त्रविधिमुत्सृज्य हैं, वे 'ये शास्त्रविधिमुत्सृज्य यजन्ते' इस कथनसे यजन्ते' इति न परिगृह्यन्ते ।। ग्रहण नहीं किये जा सकते । पू०-किस लिये (ग्रहण नहीं किये जा सकते ) ? श्रद्धया अन्वितत्वविशेषणात् । देवादिपूजा- उ०-श्रद्धासे युक्त हुए ( पूजन करते हैं ). ऐसा विधिपरं किंचित् शास्त्रं पश्यन्त एव तद् विशेषण दिया गया है इसलिये । क्योंकि देवादिके उत्सृज्य अश्रद्दधानतया तद्विहितायां देवादिः पूजाविषयक किसी भी शास्त्रको जानते हुए ही, उसे पूजायां श्रद्धया अन्विताः प्रवर्तन्ते इति न | अश्रद्धापूर्वक छोड़कर, उस शास्त्रद्वारा विधान की हुई देवादिकी पूजामें श्रद्धासे युक्त हुए बर्तते हैं, ऐसी शक्यं कल्पयितुं यस्मात् तसान् पूर्वोक्ता एव कल्पना नहीं की जा सकती । अतः पहले बतलाये 'ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्त्रिता हुए मनुष्य ही 'ये शास्त्रविधिमुत्सृज्य यजन्ते इति अत्र गृह्यन्ते । श्रद्धयान्विताः' इस कथनसे ग्रहण किये जाते हैं। कसात,