पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

३८२ श्रीमद्भगवद्गीता श्रद्धामयः श्रद्धाप्रायः अयं पुरुषः संसारी यह पुरुष अर्थात् संसारी जीव श्रद्धामय है। जीवः । कथं यो यच्छ्रद्धो या श्रद्धा यस्य | क्योंकि जो जिस श्रद्धावाला है अर्थात् जिस जीवस्य स यच्छ्रद्धः स एव तच्छ्रद्धानुरूप एव जीवकी जैसी श्रद्धा है, वह स्वयं भी वही है, स जीवः॥३॥ अर्थात् उस श्रद्धाके अनुरूप ही है ॥ ३ ॥ ततः च कार्येण लिङ्गेन देवादिपूजया इसलिये कार्यरूप चिह्नसे अर्थात् ( उन श्रद्धाओंके कारण होनेवाली ) देवादिकी पूजासे, सत्त्वादिनिष्ठा अनुमेया इति आह--- सात्त्विक आदि निष्ठाओंका अनुमान कर लेना | चाहिये, यह कहते हैं- यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥ यजन्ते पूजयन्ति सात्त्विकाः सत्वनिष्ठा देवान् | सात्त्विक निष्ठावाले पुरुष, देवोंका पूजन करते हैं, राजसी पुरुष, यक्ष और राक्षसोंका तथा अन्य जो यक्षरक्षांसि राजसाः, प्रेतान् भूतगणान् च सप्तमात- सामसी मनुष्य हैं, वे प्रेतों और सप्तमातृकादि भूत- कादीन् च अन्ये यजन्ते तामसा जनाः ॥४॥ गणोंका पूजन किया करते हैं ॥ ४॥ एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः इस प्रकार कार्यसे जिनकी सात्त्विकादि निष्ठाओंका निर्णय किया गया है उन (स्वाभाविक श्रद्धावाले) शास्त्रविध्युत्सर्गे तत्र कश्चिद् एव सहस्रेषु देव- हजारों मनुष्योंमें कोई एक ही शास्त्रविधिका त्याग पूजादितत्परः सत्त्वनिष्ठो भवति बाहुल्येन होनेपर देवपूजादिके परायण, सात्त्विक निष्ठायुक्त होता है। अधिकांश मनुष्य तो राजसी और तामसी तु रजोनिष्ठाः तमोनिष्ठाः च एव प्राणिनो निष्ठावाले ही होते हैं । कैसे ? (सों कहा भवन्ति, कथस्- | जाता है-) अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः॥५॥ अशास्त्रविहितं न शास्त्रविहितम् अशास्त्रविहितं । जो मनुष्य, शास्त्रमें जिसका विधान नहीं घोरं पीडाकरं प्राणिनाम् आत्मनः चतपः तप्यन्ते है ऐसा, अशास्त्रविहित और घोर, अर्थात् अन्य निर्वर्तयन्ति ये तपो जनाः ते च दम्भाहंकारसंयुक्ता प्राणियोंको और अपने शरीरको भी पीड़ा दम्भः च अहंकारः च दम्भाहंकारौ ताभ्यां पहुँचानेवाला, तप, दम्भ और अहंकार-इन संयुक्ता दम्भाहंकारसंयुक्ताः कामरागबलान्विताः कामः च रागः च कामरागौ तत्कृतं बलं दोनोंसे युक्त होकर, तथा कामना और आसक्ति- कामरागवलं तेन अन्विताः कामरागवलैः जनित बलसे युक्त होकर, अथवा कामना, आसक्ति वा अन्विताः॥५॥ और बलसे युक्त होकर तपते हैं ॥५॥