पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

2FAMHARE शांकरभाष्य अध्याय १७ ३८३ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्बियासुरनिश्चयान् ॥ ६॥ कर्शयन्तः कुशीकुर्वन्तः शनीरस्थं भूतग्राम वे अविवेकी मनुष्य, शरीरमें स्थित इन्द्रियादि करणोंके रूपर्ने परिनत भूतसमुदायको और करमसमुदायम् अचेतसः अविवकिनो मां च एवं । शरीरके भीतर अन्तरात्मारूपले स्थित उनके कर्म तत्कर्मबुद्धिसाक्षिभूतम् अन्तःशरीरस्थं कर्शयन्तो और बुद्धिके साक्षी, मुझ इश्वरको भी, कृश (तंग) मदनुशासनाकरणम् एव मत्कर्शनं तान् विद्धि करते हुए- मेरी आज्ञाको न मानना ही मुझे कृश करना है, सो इस प्रकार मुझे कृश करते हुए आसुरनिश्चयान् आसुरो निश्चयो येषां ते आसुर- (धोर तप करते हैं ) उनको तू आतुरी निश्चयवाले निश्चयाः जान । जिनका असुरोंका-सा निश्चय हो, वे आसुरी तान् परिहरणार्थ विद्धि इति निश्चयवाले कहलाते हैं ! उनका संग त्याग करनेके उपदेशः॥६॥ लिये तू उन्हें ऐसे जान, यह उपदेश है।॥६॥ K- आहाराणां च रसस्निग्धादिवर्गत्रयरूपेण रसयुक्त और स्निग्ध आदि भोजनोंमें, अपनी भिन्नानां यथाक्रम सात्विकराजसतामस- रुचिकी अधिकतासे अपना सास्विकत्व, राजसत्व पुरुषप्रियत्वदर्शनम् इह क्रियते । रस्सस्निग्धा- और तामसत्व जानकर, राजस और तामस चिह्नों- दिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण वाले आहारका त्याग और सात्त्विक चियुक्त लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च आहारका ग्रहण करनेके लिये, यहाँ रस्य-स्निग्ध आदि (वाक्योंद्वारा वर्णित ) तीन वर्षों में विभक्त बुद्ध्वा रजस्तमोलिङ्गानाम् आहाराणां परिवर्ज- हुए आहारमें, कमसे सात्विक, राजस और तामस नार्थ सत्वलिङ्गानां च उपादानार्थम् , तथा पुरुषोंकी ( पृथक्-पृथक् ) रुचि दिखलायी जाती यज्ञादीनाम् अपि सत्त्वादिगुणभेदेन त्रिविधत्व- है। वैसे ही सात्त्विक आदि गुणोंके भेदसे यज्ञादि- प्रतिपादनम् इह राजसतामसान् बुद्ध्वा के भेदोंका प्रतिपादन भी यहाँ इसीलिये किया जाता है, कि राजस और तामस यज्ञादिको कथं नु नाम परित्यजेत् सात्त्विकान् एव जानकर किसी प्रकार लोग उनका त्याग कर दें अनुतिष्ठेद् इति एवम् अर्थम्- और सात्त्विक यज्ञादिका अनुष्ठान किया करें- आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिम आहारः तु अपि सर्वस्य भोक्तुः त्रिविधी भोजन करनेवाले सभी मनुष्योंको तीन प्रकारके भवति प्रिय इष्टः तथा यज्ञः तथा तपः तथा आहार प्रिय-रुचिकर होते हैं। वैसे ही यज्ञ, तप और दानं तेषाम् आहारादीनां भेदम् इमं वक्ष्यमाणं दान भी (तीन-तीन प्रकारके होते हैं) उन आहारादि- शृणु ॥ ७॥ का यह आगे कहा जानेवाला भेद सुन ॥ ७॥ शृणु ॥ ७॥