पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

उक्तत्वाद् गतरसं रसवियुक्तं पूति दपूर्ति श्रीमद्भगवद्गीता आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८॥ आयुः च सत्वं च बलं च आरोग्यं च आयु, बुद्धि, बल, आरोग्यता, सुख और प्रीति, सुखं च प्रीतिःच तासां विवर्धना आयुः- इन सबको बढ़ानेवाले तथा रस्य-रसयुक्त, सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ते च रस्या | स्निग्ध-चिकने, स्थिर---शरीरमें बहुत कालतक रसोपेताः स्निग्धाः स्नेहवन्तः स्थिराः चिरकाल- | (साररूपसे) ठहरनेवाले और हृद्य-हृदयको प्रिय स्थायिनो देहे, हृद्या हृदयप्रिया आहाराः | लगनेवाले ऐसे आहार (भोजन करनेके पदार्थ ) सात्त्विकप्रियाः सात्विकस्य इष्टाः ॥८॥ J सात्त्विक पुरुषको प्रिय-~-इष्ट होते हैं ॥ ८॥ कटवाललवणात्युष्णतीक्ष्णरूक्षविदाहिनः आहारा राजसस्पेष्टा दुःखशोकामयप्रदाः ॥ ६ ॥ कटुः अम्लो लवणः अत्युष्णः अतिशब्दः । कड़वे, खट्ट, लवणयुक्त, अति उष्ण, तीक्ष्ण, कट्वादिषु सर्वत्र योज्या अतिकटुः अतितीक्ष्ण | सखे और दाहकारक, एवं दुःख, चिन्ता और इति एवं कटवम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन रोगोंको उत्पन्न करनेवाले अर्थात् जो दुःख, शोक और रोगोंको उत्पन्न करते हों, ऐसे आहार राजस इष्टा दुःखशोकामयप्रदा पुरुषको प्रिय होते हैं। यहाँ अति शब्द सबके दुःखं च शोकं च आमयं च प्रयच्छन्ति इति | साथ जोड़ना चाहिये, जैसे अति कड़वे, अत्यन्त दुःखशोकामयप्रदाः ॥९॥ खट्टे इत्यादि ॥ ९ ॥ यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामध्यं भोजन तामसप्रियम् ॥१०॥ यातयामं मन्दपक्कं निर्वीर्यस्य गतरसेन यातयाम-अधपका, गतरस---रसरहित, -दुर्गन्धयुक्त और बासी अर्थात् जिसको पके हुए एक रात बीत गयी हो, तथा उच्छिष्ट- पर्युषितं च पक्कं . सद् रान्यन्तरितं च यद् खानेके पश्चात् बचा हुआ. और अमेध्य-जो उच्छिष्टम् अपि च भुक्तशिष्टम् अपि अमेध्यम् प्रिय होता है । यहाँ यातयामका अर्थ अधपका यज्ञके योग्य न हो, ऐसा भोजन तामसी मनुष्योंको अयज्ञाह भोजनम् ईदृशं तामसप्रियम् ॥ १० ॥ किया गया है क्योंकि निर्वीर्य ( सारहीन) भोजनको. 'गतरस' शब्दसे कहा गया है. ॥१०॥ आहारा राजसस्य अथ इदानी यज्ञः त्रिविध उच्यते- अब तीन प्रकारका यज्ञ बतलाते हैं- अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥११॥