पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/३९९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

HEARTLINSAHARNimgans .....

शांकरभाष्य अध्याय १७ अफलाकाङ्गिभिः अफलाथिभिः यहो कलकी इच्छा न करनेवाले पुरुओंद्वारा, शास्त्रविधिसे विधिदृष्टः शान्तचोदनादृष्टो यो चल इज्यते नियत किये हुए जिस यज्ञका अनुष्ठान किया जाता है, तथा 'यज्ञ करना ही यानी यज्ञक स्वरूपका सम्पादन नियते यष्टव्यम् एव इति यज्ञस्वरूप- करना ही कर्तब्ध हैं इस प्रकार मनका समाधान करके निर्वतनम् एव कार्यम् इति ननः समाधाय न अर्थात् 'इससे मुझे कोई पुरुषार्थ सिद्ध नहीं करना अनेन पुरुषार्थो मम कर्तव्य इति एवं निश्चित्य है ना निश्चय करके, जो यज्ञ किया जाता स सात्विको यज्ञ उच्यते ।। ११ ।। हैं, वह सात्विक कहलाता है।॥ ११॥ अभिसंधाय तु फलं दृम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥ अभिसंधाय उद्दिश्य फलं दम्भार्थम् अपि हे भरतकुलमें श्रेष्ट अर्जुन ! जो यज्ञ फलके च एव यद् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि उद्देश्य से और पाखण्ड करने के लिये किया जाता है, राजसम् ॥१२॥ उस यज्ञको राजसी समझ ॥१२॥ जो यज्ञ विधिहीनमसृष्टान्न मन्त्रहोनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। १३॥ विधिहीनं यथाचोदितविपरीतम्, असृष्टान्नं शास्त्र-विधिसे रहित शास्त्रोक्त ब्राह्मणेभ्यो न सृष्टं न दत्तम् अन्नं यसिन् यज्ञे प्रकारसे विपरीत और असृष्टान्न होता है अर्थात् स असृष्टान्नः तम् असृष्टान्नम्, मन्त्रहीन मन्त्रतः जिस यज्ञमें ब्राह्मणोंको अन्न नहीं दिया जाता तथा खरतो वर्णतः च वियुक्तं मन्त्रहीनम्, अदक्षिणम् बतलायी हुई दक्षिणा और श्रद्धासे भी रहित होता जो मन्त्रहीन–मन्त्र, स्वर और वर्गसे रहित; एवं उक्तदक्षिणारहितं श्रद्धाविरहितं यज्ञं तामसं है, उस यज्ञको ( श्रेष्ट पुरुष) तामसी-तमोगुणसे परिचक्षते तमोनिवृतं कथयन्ति ॥१३॥ किया हुआ बतलाते हैं ।। १३ ।। अथ इदानीं तपः त्रिविधम् उच्यते- अव तीन प्रकारका तप कहा जाता है- देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप. उच्यते ॥ १४ ॥ देवाः च द्विजाः च गुरवः च प्राज्ञाः च देव, ब्राह्मण, गुरु और बुद्धिमान्-ज्ञानी इन देवद्विजगुरुप्राज्ञाः तेषां पूजनं देवद्विजगुरु- सबका पूजन, शौच---पवित्रता, आर्जव–सरलता, ब्रह्मचर्य और अहिंसा यह सब शरीरसम्बन्धी- प्राजपूजनं शौचम् आर्जवम् ऋजुत्वं ब्रह्मचर्यम् शरीरद्वारा किये जानेवाले, तप कहे जाते हैं; अर्थात् अहिंसा च शरीरनिर्वयं शारीरं शरीरप्रधानः शरीर जिनमें प्रधान है, ऐसे समस्त कार्य और