पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४०१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

NEEDEISIHRRNAeitrpment ] ......... शांकरभाष्य अध्याय १७ ३८७ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । । भावसंशुद्धि रित्येतत्तपो मानसमुच्यते ॥ १६ ॥ मनःप्रसादो मनसः प्रशान्तिः स्वच्छतापादन मनका प्रसाद अर्थात् मनकी शान्ति-वच्छता मनमः प्रसादः । सौम्यत्वं यत् सौमनस्यम् सम्पादन कर लेना, सौम्यता-जिसको सुमनसता कहते हैं वह मुखादिको प्रसन्न करनेवाली अन्तः- आहुः मुखादिप्रसादकार्या अन्तःकरणस्य करणकी शान्त-वृत्ति, नौन-अन्तःकरणका संयम, वृत्तिः, मौनं बाक्संयमः अपि मन संयमपूर्वको क्योंकि बागीका संयम भी मनःसंयमपूर्वक ही भवति इति कार्येण कारणम् उच्यते मनःसंयमो होता है, अतः कार्यले कारण कहा जाता है, मनका निरोध अर्थात् सब ओरसे साधारणभावसे मौनम् इति । आत्मविनिग्रहो मनोनिरोधः सर्वतः मनका निग्रह और भलीप्रकार भावकी शुद्धि सामान्यरूप आत्मविनिग्रहो वाग्विषयस्य एव अर्थात् वृसरोंके साथ व्यवहार करनेमें छल-कपटसे मनसः संयमो मौनम् इति विशेषः भावसंशुद्धिः रहित होना, यह मानसिक तप कहलाता है | केवळ वाणीविषयक भनके संयमका नाम मौन है और परैः व्यवहारकाले अमायावित्वं भावसंशुद्धिः सामान्यभासे संयम करनेका नाम आत्मनिग्रह इति एतत् तपो मानसम् उच्यते ॥ १६॥ यथोक्तं कायिक वाचिक मानसं च तपः उपर्युक्त कायिक, वाचिक और मानसिक तप तप्तं नरैः सत्त्वादिभेदेन कथं त्रिविधं भवति : मनुष्योंद्वारा किये जानेपर, सात्त्विक आदि भेदोंसे इति उच्यते- तीन प्रकारके कैसे होते हैं ? सो बतलाते हैं- श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः। अफलाकासिभिर्युक्तः सात्त्विकं परिचक्षते ॥ १७ ॥ श्रद्धया आस्तिक्यबुद्धया परया प्रकृष्टया जिसका प्रकरण चल रहा है वह, तीन प्रकार- तप्तम् अनुष्ठितं तपः तत् प्रकृतं त्रिविधं त्रिप्रकारम् का कायिक, वाचिक और मानसिक तप, जो अधिष्ठानं नरैः अनुष्ठातृभिः अफलाकातिभिः फलाकांक्षारहित और समाहितचित्त पुरुषोंद्वारा फलाकाङ्खारहितैः युक्तैः समाहितः यद् ईदृशं उत्तम श्रद्धापूर्वक-आस्तिकवुद्धिपूर्वक किया तपः तत् सात्विकं सत्त्वनिवृतं परिचक्षते जाता है, ऐसे उस तपको श्रेष्ठ पुरुष साविक- कथयन्ति शिष्टाः ॥ १७॥ सत्वगुणजनित कहते हैं ।। १७॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥