पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४०३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

mparineeriankaraamanarentiemy he Ann..... " शांकरभाष्य अध्याय १७ ..... यत् तु दानं प्रत्युपकारार्थ काले तु अयं मां जो दान प्रत्युपकारके लिये अर्थात् कालान्तरमें प्रत्युपकरिष्यति इति एवम् अर्थ फलं वा यह मेरा प्रत्युपकार करेगा, इस अभिप्रायसे अथवा अस्स दानस्य मे भविष्यति अदृष्टम् इति तुद् इस दानसे मुझे परलोकमें फल मिलेगा ऐसे उद्देश्य- उद्दिश्य पुनः दीयते च परिक्लिष्टं खेदसंयुक्तं तद् से केशरखेदपूर्वक दिया जाता है, वह राजस राजसं स्मृतम् ॥२१॥ कहा गया है ॥२१॥ अदेशकाले यदानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२॥ अदेशकाले अपुण्ये देशे म्लेच्छाशुच्यादि- जो दान अयोग्य देश-कालमें अर्थात् अशुद्ध वस्तुओं और म्लेच्छादिसे युक्त पापमय देशमें, तथा संकीर्णे अकाले पुण्यहेतुत्वेन अग्रख्याते पुण्यके हेतु बतलाये हुए संक्रान्ति आदि विशेषता- संक्रान्त्यादिविशेषरहिते अपात्रेभ्यः च मूर्ख- से रहित कालमें और मूर्ख, चोर आदि अपात्रोंको तस्करादिभ्यो देशादिसंपत्तौ च असत्कृतं प्रिय- दिया जाता है तथा जो अच्छे देश-कालादिमें भी बिना सत्कार किये--प्रिय वचन, पाद-प्रक्षालन वचनपादप्रक्षालनपूजादिरहितम् अवज्ञातं यात्र- और पूजादि सम्मानसे रहित तथा पात्रका अपमान परिभवयुक्तं यद् दानं तत् तामसम् उदाहृतम् ।२२१ करते हुए दिया जाता है, वह तामसी कहा गया है २२ dowedra- यज्ञदानतपप्रभृतीनां साद्गुण्यकरणाय यज्ञ, दान और तप आदिको सद्गुणसम्पन्न अयम् उपदेश उच्यते-- बनानेके लिये यह उपदेश दिया जाता है- ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन चेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥ ओं तत्सद् इति एष निर्देशो निर्दिश्यते अनेन ओम्, तत्, सत् यह तीन प्रकारका ब्रह्मका इति निर्देशः त्रिविधो नामनिर्देशो ब्रह्मणः स्मृतः निर्देश है। जिससे कोई वस्तु बतलायी जाय उसका चिन्तितो वेदान्तेषु ब्रह्मविद्भिः । ब्राह्मणाः तेन नाम निर्देश है, अतः यह ब्रह्मका तीन प्रकारका नाम है, ऐसा वेदान्तमें ब्रह्मज्ञानियोंद्वारा माना गया निर्देशेन त्रिविधेन वेदाः च यज्ञाः च विहिता है। पूर्वकालमें इस तीन प्रकारके नामसे ही निर्मिताः पुरा पूर्वम् इति निर्देशस्तुत्यर्थम् ब्राह्मण, वेद और यज्ञ-ये सत्र रचे गये हैं। यह ब्रह्मके उच्यते ॥२३॥ नामकी स्तुति करनेके लिये कहा जाता है ॥२३॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥