पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४०४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तस्माद् ओम् इति उदाहृत्य उच्चार्य यज्ञदान- ! इसलिये वेदका प्रवचन-पाठ करनेवाले ब्राह्मणों- तपःक्रिया यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते | की शास्त्र-विधिसे कही हुई यज्ञ, दान और तपरूप विधानोक्ताः शास्त्रचोदिताः सततं सर्वदा ब्रह्म- क्रियाएँ ब्रह्मके 'ओम्' इस नामका उच्चारण करके वादिनां ब्रह्मवदनशीलानाम् ॥२४॥ ही सर्वदा आरम्भ की जाती हैं ॥२४॥ तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकातिभिः ॥ २५ ॥ तद् इति अनभिसंधाय तद् इति ब्रह्माभिधानम् | 'तत्' ऐसे इस ब्रह्मके नामका उच्चारण करके उच्चार्य अनभिसंधाय च कर्मणः फलं यज्ञतपः- ! और कर्मोके फलको न चाहकर नाना प्रकारकी क्रिया यज्ञक्रियाः च तपाक्रियाः च यज्ञतपः- यज्ञ और तपरूप तथा दान अर्थात् भूमि, सोना क्रिया दानक्रियाः च विविधाः क्षेत्रहिरण्य- प्रदानादिलक्षणाः क्रियन्ते निर्वय॑न्ते | आदिका दान करनारूप क्रियाएँ मोक्षको चाहने- मोक्षकाक्षिभिः मोक्षार्थिभिः मुमुक्षुभिः ॥२५॥ | बाले मुमुक्षु. पुरुषोंद्वारा की जाती हैं ॥२५॥ ओतच्छब्दयोः विनियोग उक्तः अथ ओम् और तत्-शब्दका प्रयोग तो कहा गया, इदानी सच्छब्दस्य विनियोगः कथ्यते- । अब सत्-शब्दका प्रयोग कहा जाता है- सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छन्दः पार्थ युज्यते ॥ २६ ॥ सद्भावे असतः सद्भावे यथा अविद्यमानस्य अविद्यमान वस्तुके सद्भावमें यानी जैसे | अविद्यमान पुत्रादिके उत्पन्न होनेमें, तथा साधुभावमें पुत्रस्य जन्मनि तथा साधुभावे असद्वृत्तस्य | अर्थात् बुरे आचरणोंवाले असाधु पुरुषका जो असाधोः सवृत्तता साधुभावः तसिन् सदाचारयुक्त हो जाना है उसमें, 'सत्' ऐसे इस साधुभावे च सद् इति एतद् अभिधानं ब्रह्मणः ब्रह्मके नामका प्रयोग किया जाता है अर्थात् वहाँ प्रयुज्यते तत्र उच्यते अभिधीयते प्रशस्ते कर्मणि 'सत्' शब्द कहा जाता है तथा हे पार्थ ! विवाह आदि मांगलिक कोंमें भी 'सत्' शब्द प्रयुक्त विवाहादौच तथा सच्छब्दः पार्थ युज्यते प्रयुज्यते होता है अर्थात् (उनमें भी) 'सत्' शब्दका प्रयोग इति एतत् ॥२६॥ किया जाता है ॥२६॥ -Dared- यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्मः चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥