पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४०५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

www. BARATHI शांकरभाष्य अध्याय १७ यज्ञे यज्ञकर्मणि या स्थितिः तपसि च या जो यज्ञकनमें स्थिति है, जो तपमें स्थिति है स्थितिः दाने च या स्थितिः सा च सद् इति और जो दानने स्थिति है. वह भी 'सत् है' ऐसा उच्यते विद्वद्भिः, कर्म च एव तदर्थीयन् अथवा विद्वानोद्वारा कहा जाता है। तथा उन यज्ञादिके यस्य अभिधानत्रयं प्रकृतं तदीयं यजदान- प्रकरण चल रहा है, उस ईश्वरके लिये जो कर्म लिये जो कर्म है अथवा जिसके तीन नामोंका तपोर्थीयम् ईश्वरार्थीयम् इति एतत् । सद् इति है, वह भी 'सत् है' यही कहा जाता है। इस एब अभिधीयते । तद् एतद् यज्ञतपआदिकर्म प्रकार किये हुए यज्ञ और तप आदि कर्म, यदि असात्त्विकं विगुणम् अपि श्रद्धापूर्वकं ब्रह्मणः । अतात्त्विक और विगुण भी हों तो भी श्रद्धापूर्वक अभिधानत्रयप्रयोगेण सगुणं सात्विकं संपादितं परमात्माके तीनों नामोंके प्रयोगसे सगुण और भवति ॥२७॥ सात्त्विक बना लिये जाते हैं ॥ २७॥ तत्र च सर्वत्र श्रद्धाप्रधानतया सर्व संपाद्यते क्योंकि सभी जगह श्रद्धाकी प्रधानतासे ही यस्मात् तस्मात्-- सब कुछ किया जाता है, इसलिये- अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥ अश्रद्धया हुतं हवनं कृतं दत्तं च ब्राह्मणेभ्यः बिना श्रद्धाके किया हुआ हवन, विना श्रद्धाके अश्रद्धया, तपः तप्तम् अनुष्ठितम् अश्रद्धया, तथा ब्राह्मणोंको दिया हुआ दान, तपा हुआ तप, तथा और भी जो कुछ बिना श्रद्धाके किया हुआ स्तुति- अश्रद्धया एव कृतं यत् स्तुतिनमस्कारादि तत् नमस्कारादि कर्म है, वह सब, हे पार्थ ! मेरी प्राप्तिके सर्वम् असद् इति उच्यते मत्प्राप्तिसाधनमार्ग- साधनमार्गसे बाह्य होनेके कारण असत् है, ऐसा बाह्यत्वात् पार्थ । न च तद् बह्वायासम् अपि कहा जाता है । क्योंकि वह बहुत परिश्रमयुक्त होनेपर भी साधु पुरुषोंद्वारा निन्दित होनेके कारण प्रेत्य फलाय नो अपि इहाथ साधुभिः न तो मरनेके पश्चात् फल देनेवाला होता है और निन्दितत्वाद् इति ॥ २८॥ न इस लोकमें ही सुखदायक होता है ।। २८॥ । इति श्रीमहाभारते शतसाहस्रया संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोबिन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ श्रीभगवद्गीताभाष्ये श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥