पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४०६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

ॐ अष्टादशोऽध्यायः सर्वस्य एव गीताशास्त्रस्य अर्थः अस्मिन् । इस अध्यायमें समस्त गीता-शास्त्रका आशय अध्याये उपसंहृत्य सर्वः च वेदार्थो वक्तव्य और वेदोंका सम्पूर्ण तात्पर्य इकट्ठा करके कहना है, इस अभिप्रायसे यह अठारहवाँ अध्याय आरम्भ इति एवम् अर्थः अयम् अध्याय आरभ्यते । किया जाता है। सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः इस अध्यायमें पहलेके सभी अध्यायोंमें कहा अस्मिन् अध्याये अवगम्यते । अर्जुनः तु संन्यास- हुआ अभिप्राय मिलता है । तथापि अर्जुन केवल संन्यास और त्याग----इन दो शब्दोंके अर्थोंका त्यागशब्दार्थयोः एव विशेषं बुभुत्सुः उवाच- भेद जानने की इच्छासे ही प्रश्न करता है- अर्जुन उवाच- अर्जुन बोला---- संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥ संन्यासस्य संन्यासशब्दार्थस्य इति एतद् हे महाबाहो ! हे हृषीकेश ! हे केशिनिषूदन ! हे महाबाहो तत्त्वं तस्य भावः तत्त्वं याथात्म्यम् मैं संन्यासका अर्थात् संन्यास-शब्दके अर्थका और इति एतद् इच्छामि वेदितुं ज्ञातुं त्यागस्य च त्यागका अर्थात् त्याग-शब्दके अर्थका तत्त्व-यथार्थ त्यागशब्दार्थस्य इति एतद् दृषीकेश पृथग् इतरेतरविभागतः। केशिनिषूदन । खरूप अलग-अलग विभागपूर्वक जानना चाहता हूँ! केशिनामा हयच्छद्मा असुरः तं निषूदित- भगवान् वासुदेवने छलसे घोड़ेका रूप धारण वान् भगवान् वासुदेवः तेन तन्नाम्ना संबोध्यते करनेवाले केशि नामक असुरको मारा था, इसलिये वे उस ( केशिनिषूदन ) नामसे अर्जुनद्वारा अर्जुनेन ॥१॥ सम्बोधित किये गये हैं ॥१॥ तत्र तत्र निर्दिष्टौ संन्यासत्यागशब्दौ न पहले अध्यायों में जिनका जगह-जगह निर्देश निलण्ठिताौँ पूर्वेषु अध्यायेषु अतः अर्जुनाय किया गया है, वे संन्यास और त्याग-दोनों शब्द | स्पष्टार्थयुक्त नहीं हैं, इसलिये ( उनका स्पष्ट अर्थ पृष्टवते तन्निर्णयाय- जाननेकी इच्छासे) पूछनेवाले अर्जुनको उनका श्रीभगवानुवाच- निर्णय सुनानेके लिये श्रीभगवान् बोले- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥