पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४१०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता स्तुत्यर्थं वचनम् । 'न हि देहभृता शक्यम्' इति कर्मफलत्याग- स्तुतिमात्र है । वैसे ही 'न हि देहभृता शक्यम्' यह कहना भी कर्मफलत्यागकी स्तुति के लिये ही है। न सर्वकर्माणि मनसा संन्यस्य न एव क्योंकि 'सब कर्मोंको मनसे छोड़कर न करता हुआ और न कराता हुआ रहता है। इस कुर्वन् न कारयन् आस्ते इति अस्य पक्षस्य पक्षका अपवाद, किसीके द्वारा भी दिखलाया अपवादः केनचिद् दर्शयितुं शक्यः । जाना सम्भव नहीं है। तस्मात् कर्मणि अधिकृतान् प्रति एव एष सुतरां यह संन्यास और त्याग-सम्बन्धी विकल्प, संन्यासत्यागविकल्पः । ये तु परमार्थदर्शिनः कर्माधिकारियोंके विषयमें ही है । जो यथार्थ ज्ञानी सांख्याः तेषां ज्ञाननिष्ठायाम् एव सर्वकर्म- सांख्ययोगी हैं, उनका केवल सर्वकर्मसंन्यासरूप संन्यासलक्षणायाम् अधिकारो न अन्यत्र इति । ज्ञाननिष्ठामें ही अधिकार है, अन्यत्र नहीं, अतः न ते विकल्पाहाः। वे विकल्पके पात्र नहीं हैं। तथा उपपादितम् अस्माभिः 'वेदाविनाशिनम् यही सिद्धान्त हमने 'वेदाविनाशिनम्' इस इति अस्मिन् प्रदेशे तृतीयादौ च ॥३॥ श्लोककी व्याख्यामें और तीसरे अध्यायके आरम्भमें सिद्ध किया है ॥३॥ तत्र एतेषु विकल्पभेदेषु- इन विकल्पभेदोंमें- निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ ४ ॥ निश्चयं शृणु अवधारय मे मम वचनात् तत्र हे भरतवंशियोंमें श्रेष्ठतम अर्जुन ! उस पूर्वदर्शित त्यागके विषयमें, अर्थात् त्याग-संन्यास-सम्बन्धी त्यागे. त्यागसंन्यासविकल्पे यथादर्शिते विकल्पोंके विषयमें, तू मेरा निश्चय सुन, अर्थात् भरतसत्तम भरतानां साधुतम । मेरे वचनोंसे कहा हुआ तत्त्व भली प्रकार समझ । त्यागो हि त्यागसंन्यासशब्दवाच्यो हि यः त्याग और संन्यास-शब्दका जो वाच्यार्थ है वह अर्थः स एक एव इति अभिप्रेत्य आह त्यागो ! एक ही है, इस अभिप्रायसे केवल त्यागके नामसे हि इति । पुरुषव्याघ्र त्रिविधः त्रिप्रकारः | ही ( प्रश्नका ) उत्तर देते हैं । हे पुरुषसिंह ! तामसादिप्रकारैः संप्रकीर्तितः शास्त्रेषु सम्यक् (उस) त्यागका शास्त्रोंमें तामस आदि तीन प्रकारके कथितः। भेदोंसे भली प्रकार निरूपण किया गया है। यस्मात् तामसादिभेदेन त्यागसंन्यास- जिससे कि आत्मज्ञानरहित कर्माधिकारी-कर्मी शब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः | पुरुषका ही 'त्याग-संन्यास-शब्दका वाच्यार्थ ( संन्यास ) तामस आदि भेदोंसे तीन प्रकारका अनात्मज्ञस्य त्रिविधः संभवति न परमार्थ- होना सम्भव है, परमार्थज्ञानीका नहीं' यह अभिप्राय दर्शिन इति अयम् अर्थो दुनिः तस्माद् अत्र समझमें आना बड़ा कठिन है, इसलिये इस विषयों