पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४११

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

GREATREKHABAR BROTra . 5.dream Me-mAEMBrata. eroties MAmsacts शांकरभाष्य अध्याय १८ ३६७ तत्वं न अन्यो वक्तुं समर्थः । तसाद् निश्चयं यथार्थ तत्त्व बतलानेको दूसरा कोई समर्थ नहीं है, परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं अतः तू मुझ ईश्वरका शास्त्रोंके यथार्थ अभिप्रायसे युक्त निश्चय सुन ॥४॥ शृणु ॥४॥ का पुनः असौ निश्चय इति अत आह-: वह निश्चय क्या है ? इसपर कहते हैं- यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५॥ यज्ञो दानं तप इति एतत् त्रिविध कर्म न यज्ञ, दान और तप, ये तीन प्रकारके कर्म त्याज्यं न त्यक्तव्यं कार्य करणीयम् एव तत् । त्यागनेयोग्य नहीं हैं, अर्थात् इन तीनोंका त्याग करना उचित नहीं है, इन्हें तो करना ही चाहिये। कस्माद् यज्ञो दानं तपः च एत्र पावनानि क्योंकि यज्ञ, दान और तप ये तीनों बुद्धिमानोंको विशुद्धिकारणानि मनीषिणां फलानभिसंधीनाम् अर्थात् फल-कामना-रहित पुरुषोंको, पवित्र करने- इति एतत् ।।५।। वाले हैं ॥५॥ ! एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम् ॥ ६ ॥ एतानि अपि तु कर्माणि यज्ञदानतयांसि ! जो पवित्र करनेवाले बतलाये गये हैं, ऐसे ये यज्ञ, पावनानि उक्तानि सङ्गम् आसक्ति तेषु त्यक्त्वा, दान और तपरूप कर्म भी तद्विषयक आसक्ति और फलका त्याग करके ही किये जाने चाहिये, फलानि च तेषां त्यक्त्वा परित्यज्य कर्तव्यानि ! अर्थात् आसक्ति और फलके त्यागपूर्वक ही इनका इति अनुष्ठेयानि इति मे मम निश्चितं मतम् अनुष्ठान करना उचित है । यह मेरा निश्चय किया उत्तमम् । । हुआ उत्तम मत है। 'निश्चयं शृणु मे तत्र' इति प्रतिज्ञाय पावनत्वं इस विषयमें मेरा निश्चय सुन' इस प्रकार प्रतिज्ञा करके और ( उनकी कर्तव्यतामें ) पावनत्य- च हेतुम् उक्त्वा एतानि अपि कर्माणि रूप हेतु बतलाकर जो ऐसा कहना है कि, 'ये कर्म किये जाने चाहिये' 'यह मेरा निश्चित उत्तम कर्तव्यानि इति एतद् निश्चितं मतम् उत्तमम् मत है। यह प्रतिज्ञा किये हुए विषयका उपसंहार इति प्रतिज्ञातार्थोपसंहार एवन अपूर्वार्थं वचनम् ही है, किसी अपूर्व विषयका वर्णन नहीं है, क्योंकि एतानि' शब्दका आशय प्रकरण अत्यन्त एतानि अपि इति प्रकृतसंनिकृष्टार्थतोपपत्तेः । निकटवर्ती विषयको ही लक्ष्य कराना होता है ।