पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४१३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

POSTAARAAREERTERTAINS NACineermisment ARTPHinvirewarul शांकरभाष्य अध्याय १८ तस्माद् अज्ञस्य अधिकृतस्य मुमुक्षो:- अतः आत्मज्ञानरहित कर्माधिकारी मुमुक्षुके नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥ नियतस्य तु नित्यस्य संन्यासः परित्यागः विहित-नित्यकर्मोका संन्यास यानी परित्याग कर्मणो न उपपद्यते अज्ञस्य पावनत्वस्य करना, नहीं बन सकता ! क्योंकि अज्ञानीके लिये नित्यकर्म शुद्धिके हेतु माने गये हैं । अतः मोहसे इष्टत्वात् । मोहाद् अज्ञानात् तस्य नियतस्य अज्ञानपूर्वक ( किया हुआ , उन नित्यकर्मोका परित्यागः । परित्याग ( तामस कहा गया है)। नियतं च अवश्यं कर्तव्यं त्यज्यते च इति नियत अवश्य कर्तव्यको कहते हैं, फिर उसका त्याग किया जाना अत्यन्त विरुद्ध है, अतः यह विप्रतिषिद्धम् अतो मोहनिमित्तः परित्यागः मोहनिमित्तक त्याग तामस कहा गया है। मोह ही तामसः परिकीर्तितो मोहः च तम इति ॥७॥ तम है, यह प्रसिद्ध है ।। ७ ।। 1 तथा- किंच- दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥ दुःखम् इति एव यत् कर्म कायक्लेशभयात् । दुःखरूप हैं, ऐसा मानकर जो कोई शरीरदुःखभयात् त्यजेत् परित्यजेत् स कृत्वा शारीरिक क्लेशके भयसे कर्मोको छोड़ बैठता है, राजसं रजोनिवृत्तं त्यागं न एव त्यागफलं ज्ञान- वह ( ऐसा ) राजस त्याग करके, त्यागका फल पूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न अर्थात् ज्ञानपूर्वक किये हुए सर्वकर्मसंन्यासका लभेद् न एव लभते ॥८॥ मोक्षरूप फल, नहीं पाता ।।८।। समस्त कर्म का पुनः सात्त्विका त्याग:- तो फिर सात्त्विक त्याग कौन-सा है ? कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागःसात्त्विको मतः॥६॥ कार्य कर्तव्यम् इति एव यत् कर्म नियतं नित्यं । हे अर्जुन : करना चाहिये-~~-कर्तव्य है, ऐसा क्रियते निर्वय॑ते हे अर्जुन सङ्गं त्यक्त्वा फलं च समझकर, जो नित्यकर्म आसक्ति और फल छोड़कर सम्पादन किये जाते हैं।